SearchBrowseAboutContactDonate
Page Preview
Page 459
Loading...
Download File
Download File
Page Text
________________ ४४७ प्रकाशिकाटीका द्वि० वक्षस्कार सू.५३ पञ्चमारकस्वरूपनिरूपणम् अथ पञ्चमोऽरको वर्ण्यतेमूलम्-तीसे णं समाए एक्काए सागरोवमकोडाकोडीए बायाली साए वाससहस्सेहि ऊणिआए काले वीइक्कते अणंतेहिं वण्णपज्जवेहि तहेय जाय परिहाणोए परिहायमाणे २ एत्थणं दुसमा णामं समा काले पडियज्जिस्सइ समणाउसो ! तीसेणं भंते ! समाए भरहस्स वासस्स केरिसए आगारभावपडोयारे भविस्सइ ? गोयमा ! बहुसमरमणिज्ज भूमिभागे भविस्सइ से जहाणामए आलिंगपुक्खरेइव वा मुइंगपुक्खरेइ वा जाव णाणामणिपंचवण्णहिं कित्तिमेहिं चेव अकित्तिमेहिं चेव तीसे गं भंते ! समाए भरहस्स वासस्स मणुआणं केरिसए आयारभावपड़ोयारे पण्णत्ते ? गोयमा ! तेसि मणुयाणं छव्धिए संघयणे छविए संठाणे बहु ईओ रयणीओ उद्धं उच्चत्तेणं जहण्णेणं अंतोमुहत्तं उक्कोसेणं साइरेगं वाससयं आउंअं पालेति पालित्ता अप्पेगइआ णिरयगामि जाव सव्वदु खाणमंतं करेन्ति, तोसेणं समाए पच्छिमे तिभाए गणधम्मे पासंडधम्मे रायधम्भे जायतेए धम्मचरणे अयोच्छिज्जिस्सइ ॥सू० ५३॥ - छाया -तस्यां खलु समायामेकया, सागरोपमकोटाकोट्या द्विचत्वारिंशता वर्षसहखैरूनितायां काले व्यतिक्रान्तेऽनन्तैवर्णपयेवैः तथैव यावत् परिहान्या परिहीयमानः २ अत्र खलु दुष्षमा नाम समा कालः प्रतिपत्स्यते श्रमणाऽऽयुष्मन् !, तस्यां खलु भदन्त ! समायां भरतस्य वर्षस्य कीदृशक आकारभावप्रत्यवतारो भविष्यति ? गौतम ! बहुसमरमणीयो भूमिभागो भविष्यति, स यथानामकः आलिङ्गपुष्करमिति वा मृदङ्गपुष्करमिति था यावद् नानामणि पञ्चवणः कृत्रिमैश्चेव अकृत्रिमैश्चेव, तस्यां खलु भदन्त ! समायां भरतवर्षस्य मनुजानां षडूविध संहननं षइविधं संस्थान बहव्यो रत्नयः ऊर्ध्वमुच्यत्वेन जघन्येनान्तर्मुहूर्तम् उत्कर्षेण सातिरेक वर्षशतमायुष्कं पालयन्ति पालयित्या अप्येकके निरयगामिनो यावत् सर्वदुःखानामन्तं कुर्वन्ति, तस्याः खलु समायाः पश्चिमे त्रिभागे गणधर्मः पाखण्डधर्मो राजधर्मो जाततेजाः धमे चरणं च व्युच्छेत्स्यते ॥५३ ॥ टीका-"तीसे णं समाए" इत्यादि-तस्यां दुष्पमसुषमायां खलु समायां काले (एकाए) एकया एक संख्यया (सागरोवमकोडाकोडीए) सागरोपमकोटाकोटया- एकेन कोटाकोटि पंचम आरक का वर्णन'तीसे णं समाए एक्काए सागरोवम'-इत्यादि सूत्र-५३ टीकार्थ-उस काल में जब ४२ हजार वर्ष कम एक कोटा कोटी सागरोपम प्रमाण वाला चतुर्थकाल समाप्त हो चुका तब धीरे धीरे "अणंतेहिं वण्णापज्जयेहिं तहेव जाव परिहाणीए परि. જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy