SearchBrowseAboutContactDonate
Page Preview
Page 454
Loading...
Download File
Download File
Page Text
________________ जम्बूद्वीपप्रज्ञप्तिसूत्रे टीका - "तीसेण समाए" इत्यादि-तस्याम् पूर्वोकायां खलु समायां काले ( दोहिं) (सागरोवमकोडाकोडीहिं) सागरोपमकोटा कोटीभिः सागरोपमकोटाकोटीद्वयेनेति पदद्वयस्यार्थः, 'प्रमिते' इतिशेषः, तस्यानन्तरवर्तिना 'काले' इत्यनेन सम्बन्धः 'काले' काले समये 'वीइक्कंते' व्यतिक्रान्ते व्यतीते सति 'अनंतेहिं अनन्तैः ' चण्णपज्जयेहिं' वर्ण पर्ययैः वर्णा - शुक्लादयस्ते च पर्ययाः पर्यायाः गुणाः वर्णपर्ययास्तैस्तथा शुक्लादिवर्णरूपगुणै: 'पर्यवः पर्यायः गुणः, विशेषः, धर्म' इत्येते समानाथकाः, 'ata' तथैव द्वितीयारकप्रतिपत्तिक्रमवद् बोध्यम्, 'जाव' यावत्' 'अनंतेर्हि' अनन्तैः 'उद्वाणकम्म जाव' उत्थानकर्म यावत् उत्थानकर्मबलवीर्य पुरुषकार पराक्रमैरनन्तगुणपरिहान्या 'परिहायमाणे २' परिहीयमानः २ 'एत्थ ' अत्र अत्रान्तरे 'णं' खल ( दूसमसुसमा ) दुष्षमसुषमा 'णा' नाम 'समा' कालः (पडिवज्जिसु ) प्रत्यपद्यत (समणाउसो ) ! श्रमrssयुष्मन् ! हे श्रमण ! हे आयुष्मन् ! अथ पूर्वारकवद् भरतस्वरूपं निरूपयितुं संवदति (ती से भंते !) तस्यां खलु भदन्त ! हे महानुभाव ! (समाए) समायां काले ( भरहस्त) भरतस्य तदाख्यस्य (वासस्स) वर्षस्य (केरिसए) कोदृशक : - कीदृशः (आगार भाव पडोयारे) आकार भाव प्रत्यवतारः स्वरूप- तद्गतपदार्थसहित प्रादुर्भावः (पण्णत्ते) प्रज्ञप्तः ? (गोयमा 1) अब सूत्रकार चतुर्थारक का स्वरूप कहते हैं 'ती सेणं समाए दोहिं सागरोवमकोडाकोडीहिं इत्यादि सूत्र - ५२ - ४४२ टीकार्थ- जब दो कोटाकोटी सागरोपम प्रमाण तृतीय काल समाप्त हो गया तव (अणतेहि यज्जहिं तव जाय अणतेहि उट्ठाण कम्म जाव परिहायमाणे २ एत्थ णं दूसम सुसमा णामं समा काले पडिवज्जिसु समणाउसो ) अनन्त शुक्लादिगुण रूप पर्यायों की हीनता वाला यावत् अनन्त उत्थान, बल वीर्य, पुरुषकार पराक्रम रूप पर्यायों की हीनता वाला दुष्षम सुषमा नामका चतुर्थ काल हे श्रमण आयुष्मन् ! प्रारम्भ हुआ यहाँ यावत् शब्द से द्वितीय आरक में जिस प्रकार से वर्णपर्यायों से लेकर पुरुषकार प्रराक्रम तक का पाठ कहा गया है वैसा ही वह सब पाठ यहां पर भी कह लेना चाहिये "तीसेणं भंते ! समाए भरहस्स वासस्स केरिसए आगारહવે સૂત્રકાર ચતુર્થારકનું સ્વરૂપ કહે છે.— 'ती से समाए दोहिं सागरोवमकोडा कोडिहि' - इत्यादि सूत्र ॥ ५२ ॥ ટીકા--જયારે એ કેટા કોટી સાગરાપમ પ્રમાણ તૃતીય કાળ સમાપ્ત થયેા. ત્યારે(અળ तेहिं वण्णपज्जवेहिं तहेच जाव अणतेहिं उट्ठाणकम्मू जाव परिहायमाणे २ पत्थ णं दुसम मा मा पडिवज्जिसु समणाउसो) हे श्रम आयुष्मन् यानंत शुभ्साहि ગુણ રૂપ પર્યાયાની હીનતા વાળા યાવત્ અનંત ઉત્થાન, ખલ, વીય, પુરુષકાર પરાકમ રૂપ પાઁચોની હીનતા વાળા દુષમ સુષમા નામક ચતુર્થ કાળ પ્રારભ થયા. અહી યાવૃત્ પથી દ્વિતીય આરકમાં જેમ વધુ પર્યાયે થી માંડીને પુરુષકાર પરાક્રમ સુધીનેા પાઠ ગ્રહણ छे ते ते पासही याग ग्रहण थयेस छे. "तीसे णं भंते ! समाए भरहरूस वासरस केरिसप आगारभावपडोयारे पण्णत्ते" हे महन्त ! या चतुर्थी आजमां लस्त જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy