SearchBrowseAboutContactDonate
Page Preview
Page 448
Loading...
Download File
Download File
Page Text
________________ ४३६ जम्बूद्वीपप्रज्ञप्तिसूत्रे वैमानिकान् 'देवे' देवान् 'जहारिहं' यथार्ह यथायोग्यम् 'एवं' एवम्-वक्ष्यमाणम् 'वयासी' अवदत्-अब्रवीत् 'भो देवाणुप्पिया' भो देवानुप्रियाः हे महानुभावाः ! 'सव्वरयणामए' सर्वरत्नमयान् सर्वात्मना रत्नमयान् 'महइमहालए' महातिमहतःअतिविस्तीर्णान् (तो) त्रीन् (चेइअथूभे) चेत्यस्तूपान् चैत्याः चित्तानन्दकास्तूपा चैत्यस्तूपास्तान् (करेह) कुरुत सम्पादयत चितात्रयभूमिष्विति शेषः तत्र (एग) एकं चैत्यस्तूपम् (भगवओ) भगवतः (तित्थगरस्स) तीर्थकरस्य (चिइगाए) चितिकायां चिताभूमौ कुरुत (एग) एकं चैत्यस्तूपम् (गणहरचिइगाए) गणधरचितिकायां गणिचिताभूमौ कुरुत (एग) एकं तदन्यं तृतीयं चैत्यस्तूपम् (अवसेसाणं) अवशेषाणाम् अवशिष्टानाम् (अणगाराणं) अनगाराणां साधूनां (चिइगाए) चितिकायां चिताभूमौ कुरुत, (तए) ततः तदनन्तरम्-चैत्यस्तूपत्रयकरणाज्ञानन्तरम् (ण) खलु (ते) ते आज्ञप्ताः (बहवे) बहवः अनेके (जाव) यावत् यावत्पदेन “भवनपतिव्यन्तरज्यो तिष्कवैमानिकाः सर्वरत्नमयान् महातिमहतसीन चैत्यस्तपान्" इति संग्राह्यम् (करेंति) कुर्वन्ति सम्पादयन्ति (तए) ततः तदनन्तरम् चैत्यस्तूपत्रयकरणानन्तरम् (ण) वैमानिक तक के देवों से यथायोग्य रूप से इस प्रकार कहा-'भो देवाणुपिया ! सव्वरयणामए महइ महालए तओ चेइयथूभे करेह' हे देवानुप्रियो ! तुम लोग समस्त रत्नों के बने हुएसर्वात्मना-रत्नमय ऐसे तीन चैत्य स्तूपों की-चित्त को आनन्द उपजाने वाले -स्तूपों की चिता त्रय भूमियों में रचना करो 'एग भगवओ तित्थगरस्स चिइगाए एगं गणहरचिरगाए एगं अव. से साणं अणगाराणं चिइगाए' इनमें एक चैत्य स्तूप, तीर्थकर भगवान् की चिता में, एक गणधरो की चिता में, और एक अवशेष अनगारों को चिता में 'तएण-ते बहवे जाव करेंति' इसके बाद उन भवनपति से लेकर वैमानिक तक के देवों ने जहां जहां चैत्य स्तूप बनाने को कहा गया था वहां वहां उन तीन सर्व रत्नमय चैत्य स्तूपों की रचना कर दी 'तएणं ते बहवे भवणवइ जाव वेमाणिया देवा तित्थगरस्स परिणिव्याणमहिम' इस के बाद उन समस्त भवनपति साथी भांडन वैमानि सुधानावाने यथायोग्य ३५मा प्रमाणे यु:-"भो देवाणुप्पिया। सव्वरयणामए महइमहालए तो चेइअथूमे करेह" हे यानुप्रिया! तमे सर्वरत्नનિર્મિત એટલે કે સર્વાત્મના રત્નમય એવા ત્રણ ચેત્ય સ્તૂપોની-ચિત્તને આનંદ આપે तवा स्तूपोनी-यतात्रय भूमि५२ २यना ४२। “एगं भगवओ तित्थगरस्स चिइगाए, एगं गणहर चिइगाए पगं अवसेसाणं अणगाराणं चिइगाए” मा मे चैत्यस्तू५ तीथ ४२ भगवान ની ચિતામાં એક ગણધરની ચિતામાં અને એક અવશેષ અનગારની ચિતામાં તૈયાર २१. 'त एणं ते बहवे जाव करें ति त्या२ मा ते सवनपतिथी भांडीन वैमानि सुधीन। દેવાને જ્યાં જ્યાં ચૈત્ય સ્તૂપ તૈયાર કરવા માટે કહેવામાં આવ્યું હતું, ત્યાં ત્યાં સર્વ રત્ન भय ३ चैत्य स्तूपानी २यन। ४२१. 'त एणं ते बहवे भवणवई जाव येमाणिया देवा तित्थ જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્રા
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy