SearchBrowseAboutContactDonate
Page Preview
Page 446
Loading...
Download File
Download File
Page Text
________________ ४३४ जम्बूद्वीपप्रज्ञप्तिसूत्रे अङ्गाङ्गानि प्रत्येकमङ्गानि सर्वाङ्गास्थोनि गृह्णाति तत्र 'केइ' केचित् देवाः 'जिणभत्तीए' जिनभक्त्या-जिनानुरागेन गृह्णाति 'केइ' केचित् देवाः 'जीयमेयं' जीतमेतत्-जीताख्यः कल्पोऽयम् 'इतिक?' इति कृत्वा इति बुध्या गृह्णाति 'केइ केचित् 'धम्मोत्ति कटु' अस्माकमयं धर्म इति कृत्वा इति बुध्वा 'गेण्हंति' गृह्णाति ॥सू०५०॥ ___ अथास्थिसंचयनविध्यनन्तरजातं विधिमाह तए ण से सक्के देविंदे देवराया बहवे भवणवइ जाव वेमाणिए देवे जहारिहं एवं वयासी-खिप्पामेव भो देवाणुप्पिया.' सव्वरयणामए महइमहालए तओ चेइयथूभे करेह, एगं भगवओ तित्थयरस्स चिइगाए एगं गणहरचिगाए एगं अवसेसाणं अणगाराणं चिइगाए, तएणं ते बहवे जाव करेंति, तएणं ते भवणवइ जाव वेमाणिया देवा तित्थयरस्स परिणिव्वाणमहिमं करें ति, करित्ता जेणेव नंदीसरवरे दीवे तेणेव उवाच्छंति, तएणं से सके देविंदे देवराया पुरच्छिमिल्ले अंजणगपव्यए अट्ठाहियं महामहिमं करेइ, तएणं सक्कस्स देविंदस्स देवरायस्स चत्तारि लोगपाला चउसु दहिमुहगपव्वएसु अट्ठाहियं महामहिमं करेंति, ईसाणे देविंदे देवराया उत्तरिल्ले अंजणगे अट्ठाहियं महामहिमं करें ति चमरो य दाहिणिल्ले अंजणगे तस्स लोगपाला दहिमुहगपव्वएसु बली पच्चथिमिल्ले अंजणगे तस्स लोगपाला दहिमुहगसु, तएणं ते बहवे भवणवइयाणमंतर जाव अठ्ठाहियाओ महा-महिमाओ करेति करिता जेणेव साइं २ विमाणाई जेणेव साइं २ भवणाई जेणेव साओ २ सभाओ सुहम्माओ जेणेव सगा २ माणवगा चेइयखंभा तेणेव लिया, इनमें "के" कितनेक देवोंने 'जिणभत्तीए' जिनेन्द्र की भक्ति से 'केइ जीयमेयं इति कटु' कितनेक देवोंने यह जीत नामका कल्प है इस अभिप्राय से "केइ धम्मो ति कटु मेण्हंति' कितनेक देवोंने हमारा यह धर्म है इस ख्याल से उन हड्डियो को उठाया ॥सू०५०॥ यती अस्थियान-साधी. सभाथा (केह) Beets वाम "जिणभत्तीए" निन्द्रनी मस्तिथा “केइ जोतमेयं इति कटु" ais वामे मा छतनाम ६५ छे मा मभिप्रायथा "केह धम्मोत्ति कटु गेण्हंति" रक्षा हेवाय अमारी मा १२१८ छ, म ज्यालयात स्थिએને ઉઠાવ્યા. સૂત્ર, ૫૦ જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy