SearchBrowseAboutContactDonate
Page Preview
Page 427
Loading...
Download File
Download File
Page Text
________________ प्रकाशिकाटीका द्वि० वक्षस्कार सू. ४७ भगवतः निर्वाणानन्तरमीशानदेवकृत्यनिरूपणम् ४१५ देवानां देवीनां च आधिपत्यम् अधिपतित्वम् पौरपत्यं पुरपतित्वं, स्वामित्वं स्वाम्यं, भर्तृत्वम् महत्तरकत्वम् आज्ञेश्वरसेनापत्यम् आज्ञाया ईश्वरः आज्ञेश्वरः, सेनायाः पतिः सेनापतिः आज्ञेश्वरश्चासौ सेनापतिश्चेति आज्ञेश्वरसेनापतिस्तस्य भावस्तत्वं च कारयन् पालयंश्च महता विशाले न अह त नाटयगीतवाद्यतन्त्रीतलतालत्रुटितघनमृदङ्गपटुप्रवादितरवेण अहतो निरवच्छिन्नो यो नाटय गीतवाद्यतन्त्रीतलतालत्रुटितघनमृदङ्गपटुप्रवादितरवः तत्र नाटयं नटकर्म, गोतं प्रसिद्धम् तथा पटुभिः पटुपुरुषैः प्रवादितानि यानि तन्त्रीतलतालत्रुटितघनमृदङ्गरूपाणि वाद्यानि, एतेषां यो वः शब्दस्तेन सहितान् 'विउलाई भोगभोगाई भुंजमाणे विहरइ' विपुलान् भोगभोगान् भुजानो विहरति । 'अहतनाटयगीतवाद्य' इत्यादिपदे 'वाद्य' शब्दस्य पूर्वनिपातः ‘पटुप्रवादित' शब्दस्य परनिपातश्च आषत्वाद् बोध्य इति । 'तएणं' ततः भगवतः शरीरत्यागानन्तरं खलु 'तस्स ईसाणस्स देविंदस्स देवरन्नो आसणं चलइ' तस्य ईशानस्य देवेन्द्रस्य देवराजस्य आसनं चलति । 'तएणं से ईसाणे' ततः खलु स ईशानो 'जाव' यावत् यावत्पदेन 'देवेन्द्रो देवराजः इति' संग्राह्यः, तथा 'देवराया आसणं चलियं पासइ' देवराजः आसनं चलितं पश्यति, 'पासित्ता ओहिं पउंजई' का अधिपत्य, पौरपत्य, स्वामित्व, भर्तृत्व, महत्तरकत्व, एवं आज्ञेश्वर सेनापत्य करवाता हुआ उनकी परिपालना करता हुआ सतत निरवच्छिन्न रूप से होने वाले नाटय के गीतों के साथ २ पटुपुरुषों द्वारा बजाये गये तन्त्री, तलताल, त्रुटित आदि रूप बाजों की तुमुल चित्ताकर्षक ध्वनि से युक्त "विउलाई भोगाभोगाइं भुंजमाणे विहरई" विपुल भोगभोगों को भोगता हुआ अपना समय आनन्द के साथ व्यतीत करता रहता है. यहां "अहतनाट्य गीतवाद्य" आदि पद में वाद्य शब्द का पूर्वनिपात और “पटुप्रवादित" शब्द का परनिपात आर्ष होने से हुआ है। भगवान् ने जब अपने शरीर का परित्याग कर दिया था "तएणं तस्स ईसाणस्स देविंदस्स देवरन्नो आसणं चलइ" उस समय इस देवेन्द्र देवराज ईशान इन्द्र का आसन कम्या यमान हुआ "तए णं से ईसाणे जाव देवराया आसणं चलियं पासई" कम्पायमान हुए आसन અનેક ઈશાનદેવલોકવાસી દેવ-દેવીઓ પર આધિપત્ય, પૌરપત્ય, સ્વામિત્વ, ભતૃત્વ, મહત્તરકત્વ, તેમજ આક્ષેધર સેનાપત્યના રૂપમાં શાસન કરતે તેમની પરિપાલન કરતે, સતત નિરવચ્છિન્ન રૂપથી અભિનીત થતા નાટ્ય ના ગીતાની સાથે-સાથે પ૮ પુરુષ વડે વગાડવામાં આવેલાં તંત્રી, તલતાલ ત્રુટિત આદિ રૂપ વાદ્યયંત્રોની તુયુલ ચિત્તાકર્ષક ધ્વનિ થી યુક્ત 'बिउलाई भोगभोगाई-भुजमाणे विहरइ' विYa मा लेगाने पसरतो पताना समय सुमेथी ५सा२ ४२ता तो. मही' 'अहत नाट्व गोतवाद्य' मा ५६मा पाश न पूर्वनिपात भने “पटुप्रवादित" शहोने। पशिनिपात मविपाथी थये छे. लगवाने न्यारे पोताना शरीरने। परित्याग ध्यो, 'तएणं तस्स ईसाणस्स देविंदस्स देवरन्नो आसण चलई' ते समये मा देवेन्द्र १२।४ यशान छन्द्रनु भासन पायमान यु 'तएणं इसाणे जाव देवराया आसणं चलियं पासइ' त्यारे शान व पायमान येत आसनने नेयु 'पासिता' न तेथे पोताना 'ओहिं पउंजइ' अवधि जानने 6५युत थु જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy