SearchBrowseAboutContactDonate
Page Preview
Page 420
Loading...
Download File
Download File
Page Text
________________ जम्बूद्वीपप्रज्ञप्तिसूत्रे अणी हिं' छाया-अष्टभिरग्रमहिषीभिः सपरिवाराभिः, तिसृभिः परिवद्भिः सप्तभिरनीकैः' इति संग्राह्यम्, तत्र - अष्टभिः अग्रमहिषीभिः = पद्मा १. शिवा २ शची ३ अजू: ४ अमला ५ अप्सरा ६ नवमिका ७ रोहिणी ८ इत्यष्टसंख्या भिरग्रममहिषीभिः कीदृशीभिराभिः इत्याह- सपरिवाराभिः = षोडशसहस्र - षोडश - परिवार सहिता भिरिति तथा तिसृभिः परिषद्भिः वाह्यमध्याभ्यन्तररूपाभिस्त्रिसंख्याभिः परिषद्भिः, तथा सप्तभिः अनीकैः = हयगजरथ सुभट - वृषभ गन्धर्व नाट्यरूपैः सप्तभिः सैन्यैः तथा सप्तभिः अनीकाधिपतिभिः, तथा 'चहिं चउरासीहिं आयरक्ख देवसाहस्सीहिं' चतसृभिः चतुरशीतिभिः आत्मरक्षकदेव साहस्रीभिः = चतसृषु दिक्षु प्रत्येकस्यां दिशि वर्तमानैः चतुरशीतिसहस्रैः चतुरशीति सहस्रात्मरक्षक देवैः, तथा - 'अण्णेहि य बहूहिं सोहम्मकप्पवासीहिं वैमाणिएहिं देवे हिं देवीहि यसद्धिं संपरिवुडे' अन्यैश्च बहुभिः सौधर्मकल्पवासिभिः वैमानिकदेवैः, ताहशभिर्देवश्च सार्द्धं संपरिवृतः = संपरिवेष्टितः 'ताए' तया देवसम्बन्धिन्या 'उक्कि ट्ठाए' उत्कृष्टया=प्रशस्तविहायोगतिषु श्रेष्ठया, जाव' यावत् - यावत्पदेन - 'तुरियाए चलाए चंडाए जवणाए उद्धूयाए सिवाए देवगईए वीईवयमाणे' छाया - त्वरितया चपलया चण्डया जवनया उद्धूतया शिघ्रया दिव्यया देवगत्या व्यतिव्रजन् व्यतिव्रजन् ' इति संग्राह्यम् । तत्र - त्वरितया मनोज न्यौत्सुक्यवशात् चपलया - कायव्यापारचापल्यात् चण्डया = तीव्रया श्रमजनितग्लान्यभावात् जवनया अत्युत्कृष्टगतिमत्वात् उद्धृतया = उत्कृ टया-वायुग तेरिवोकटत्वात्, शीघ्रया = निरवच्छिन्नशीघ्रत्वगुणयोगात् एतादृश्या दिव्य[ - देवजनोचितया देवगत्या - देवसम्बन्धिन्या गत्या करणभूताया व्यत्तिनजन् व्यत्ति - या= = ४०८ गच्छित्ता विमणे निराणंदे अंसुपुण्णणयणे तिव्थयर सरीरयं तिक्खुत्तो आयाहिणं पयाहिणं करेइ, करिता णच्चासणे णाइदूरे सुस्सूसमाणे जाव पज्जुवासइ" इस प्रकार कहकर उस शक्रने वन्दना की, नमस्कार किया, वंदना नमस्कार करके अपने ८४ हजार सामानिक देवों के साथ ३३ त्रात्रिंशक देवों के साथ वावत् सपरिवार आठ अपनी पट्टरानियों के साथ प्रत्येक - दिशा के ८४-८४ हजार आत्मरक्षक देवों के साथ और इसी तरढ से और भी दूसरे सौधर्मकल्पवास देव देवियों के साथ शक अपनी उत्कृष्ट प्रशस्त विहायोगति में भी श्रेष्ठ दिव्य देवगति से चलता २ तिर्यग् असंख्यात द्वीप समुद्रों के टीक मध्यभाग से होता हुआ जहां अष्टापद पर्वत था तित्थधरस्त सरीरए तेणेव उवागच्छर उवागच्छित्ता विमणे निरानन्दे अंसुपुण्णणय णे तित्थयरसरीरयं त्तिक्खुत्तों आयाहिण पर्यााहिण करेइ, करिता णच्चासपणे णाइदूरे सुस्सूसमाणे जांव पज्जुवासई' मा प्रमाणे 'हीने से शडे प्रभुने वहना उरी नमस्र अर्या વદના નમસ્કાર કરીને પેાતાના ૮૪ હજાર સામાનિક દેવોની સાથે ૩૩ ત્રાય'િરાક દેવાની સાથે યાવત્ સપરિવાર આઠ પેાતાની પટ્ટરાણીયેા સાથે દરેક દિશાના ૮૪ હજાર ૮૪ હજાર આત્મ રક્ષક દેવાની સાથે અને આ પ્રમાણે બીજા પણ સૌધર્મ કલ્પવાર્સી દેવ-દૈવિયેાની સાથે તે શક્ર પેાતાની ઉત્કૃષ્ટ પ્રશસ્ત ષિહાયેાગતિમાં પણ શ્રેષ્ઠ દિવ્ય એવી દેવગતિથી ચાલતા ચાલતા તિયગ્ર અસખ્યાત દ્વીપ સમુદ્રોની ખરાખર મધ્યભાગમાં થઈ ને જ્યાં અષ્ટાપદ પત જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy