SearchBrowseAboutContactDonate
Page Preview
Page 419
Loading...
Download File
Download File
Page Text
________________ प्रकाशिकाटीका द्वि० वक्षस्कार सू. ४६ भगवतः निर्वाणानन्तरदेवकृत्यनिरूपणम् ४०७ द्वीपे भरते वर्षे ऋषभोऽहन कौशलिकः 'त' तदेतत् 'तीय पच्चुप्पण्णमणागयाणं' अतीतप्रत्युत्पन्नानागतानाम् भूतवर्तमानभविष्यत्कालजातानां 'सकाणं देविंदाणं देवराईणं तित्थगराणं परिनिव्वाणमहिम' शक्राणां देवेन्द्राणां देवराजानां तीर्थकराणां परिनिर्वाणमहिमानं तीर्थकरसम्बन्धिपरिनिर्वाणमहोत्सवं 'करित्तए' कर्तुं 'जीयमेयं' जीतं जीतव्यवहारो वर्तते, 'तं' तत्=तस्माद् हेतोः अहंपि भगवओ तित्थगरस्स परिणिव्वाणमहिमं करोमि' तद् गच्छामि खलु अहमपि भगवतस्तीर्थकरस्य परिनिर्वाण महिमान करोमि 'त्तिकटु' इति कृत्वा इत्युक्त्वा 'वंदइ' वन्दते-स्तौति ‘णमंसइ' नमस्यति प्रणमति 'वंदित्ता णमंसित्ता' वन्दित्वा नमस्यित्वा 'चउरासीए सामाणिय साहस्सोहि' चतुरशीत्या सामानिकसाहस्रीभिः चतुरशीति सहस्रसंख्यकैः सामानिकदेवैः, 'तायत्तीसाए' त्रय स्त्रिंशतात्रयस्त्रिंशत्संख्यकैः ‘तायत्तीसएहि त्रायस्त्रिंशकैः गुरुस्थानीवैर्देवैः, 'चउर्हि' चतुभिः चतुस्संख्यकैः 'लोगपालेहि' लोकपालैः सोमयम-वरुणकुबेरसंज्ञकै लोकपालैः 'जाव' यावत्-यावत्पदेन–'अहिं अग्गमहिसीहिं सपरिवाराहि तिहि परिसाहिं सत्तहिं संतापों से रहित हो गये हैं इसलिये वे समन्तात् शीतलीभूत बन गये है, "तं जीयमेयं तीयपडुप्पण्ण मणागयाणं सक्काणं देविंदाणं देवराईणं तित्थगराणं परिनिव्वाणमहिमं करित्तए" अतः समस्त अतीत, वर्तमान एवं भविष्यत्काल संबंधी इन्द्रो का यह जीत-व्यवहार है कि वे तीर्थंकर प्रभु के निर्वाणगमन महोत्सव को करें, "तं गच्छामि णं अर्हपि भगवओ तित्थगरस्स परिनिव्वाणमहिम करित्तए" इसलिये में भी भगवान् तीर्थ कर ऋषभदेव के निर्वाणगमनोत्सव करने के लिये जाता हूं "तं गच्छामि णं अहंपि भगवओ तित्थगरस्स-परिनिव्वाणमहिमं करेमित्ति कटु चंदइ णमंसइ, वंदिता णमंसित्ता चउरासीए सामाणिय साहस्सीहिं तायत्तीसाए तायत्तीसएहिं, चउहिं लोगपाले हिं जाव चउहिं चउरासीईहिं आयरक्स्वदेवसाहस्सीहिं अण्णेहि य बहूहिं सोहम्मकप्पवासोहिं वेमाणिएहिं देवेहिं देवीहि य सद्धिं संपरिवुडे ताए उक्किट्ठाए जाव तिरियमसंखेज्जाणं दीबसमुदाणं मझमज्झेणं जेणेव अट्ठावयपव्वए जेणेव भगवओ तित्थयरस्स सरीरए तेणेव उवागच्छइ, उवाમાં કૌશલિક ઋષભ અડત પરિનિવૃત્ત થયા છે.–કર્મકૃત સકલ સંતાપોથી રહિત થઈ ગયા छ. मेथी तमा समन्तात शीतलीभूत मनी या छे. 'तं जीयमेयं तीयपडुप्पन्नमणागयाणं सक्काणं देविदाणं देवरायाणं परिणिव्वाणमहिमं करित्तए' तेथी सा सतात, मनोगत અને વર્તમાન કાલ સંબંધી ઈદ્રોને આ જીત વ્યવહાર છે કે-તેઓ તીર્થંકર પ્રભુને નિર્વાણ सामन महोत्सवये. 'तं गच्छामि गं अहपि भगवओ तित्थगरस्स परिणियाणमहिम करित्तए' तथा ५९ भगवान् तीथ ४२ पवना निर्माण महोत्सव ४२वा 'तं गच्छामि ण अहंपि भगवओ तित्थगास्स परिणिव्वाण महिमं करेमित्ति कटु वंदइ णमंसइ वंदित्ता णमंसित्ता चउरासोए सामाणिब साहस्सीएही तायत्तीसाए तायत्तीसऐहिं चाहि लोगपालेहिं जाव चउहिं चउरासोइहि आयरन देवसाहस्सीही अण्णेहिय बहुहि सोहम्म कप्पवासीहिं वेमाणिएहिं देवेहिं देविहिय सद्धि संपरिबुडे ताए उक्किट्ठाए जाव तिरियमसंखेज्जाण दीवसमुदाण मज्झ मज्झेणं जेणेव अढावयपधए जेणेव भगवओ જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્રા
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy