SearchBrowseAboutContactDonate
Page Preview
Page 415
Loading...
Download File
Download File
Page Text
________________ प्रकाशिकाटीका द्वि० वक्षस्कार सू. ४५ भगवतः संहननादि निरूपणम् ४०३ तशिखरे 'चोइसमेणं भत्तेण अपाणएणं' चतुर्दशेन भक्तेन अपानकेन-निर्जलैः षभिरुपवासैः युक्त इत्यध्याहार्यम् , तथा='संपलियंकणिसण्णे' सम्पल्यङ्कनिषण्ण: पद्मासनोपविष्टः सन् 'पुव्वण्हकालसमयंसि' पूर्वाह्नकालसमये 'अभीइणा णक्खत्तेण जोगमुवागएणं' अभिजिता नक्षत्रेण सह योगमुपागते खलु, चन्द्रे इत्यध्याहार्यम् , तथा 'सुसमदुसमाए समाए एगृणणवउइईहिं पक्खेहि' सुषम दुष्षमायाः समायाः एकोननवतौ पक्षेषु-सार्धाष्टमासाधिकेषु त्रिषु वर्षेषु 'सेसेहिं' शेषेषु सत्सु 'कालगए' कालगतः-मरणधर्म प्राप्तः, 'वीइक्कंते' व्यतिक्रान्त:-जन्मजरामरणादिलक्षणं संसारम् व्यतिगतः 'जाव' यावत् यावत्पदेन 'समुघतः छिन्नजातिजरामरणबन्धन: सिद्धो बुद्धो मुक्तोऽन्तकृतः परिविवृतः' इति संग्राह्यम् । तत्र-समुद्यातःसं-सम्यक पुनरावृत्तिराहित्येन उत्=उध्ये लोकांग्रलक्षणं स्थानं यातः प्राप्तः, न पुनरन्यतैर्थिकवत् पुनरवतारी, उक्तं च तैः "ज्ञानिनो धर्मतीर्थस्य, कारः परमं पदम । गत्वाऽऽगच्छन्ति भूयोऽपि, भवं तीर्थनिकारतः ॥१॥ इति निसण्णे" पर्यङ्कासन से "पुव्व ण्ह" पूर्वाह्न "कालसमयंसि" काल के समय "अभोइणा णक्वतेणं" अभिजित नक्षत्र के साथ “जोगमुवागएणं" चन्द्रयोग में मुक्ति पधारे, जब ये मोक्ष पधारे उस समय “सुसम दुसमाए समाए एगूण णवइईहिं पक्खेहिं सेसेहिं" चतुर्थ काल के ३ वर्ष ८॥ मास बाकी थे, इस प्रकार "कालगए वीइक्कते जाव सब्ब दुक्खपहीणे" जन्म, जरा, मरण आदि लक्षण वाले संसार का परित्याग कर ये प्रभु यावत् सर्व दुःखों से प्रहीण हो गये, यहां यावत्पद से "समुद्धातः छिन्नजातिजरामरण बन्धनः सिद्धो बुद्धो मुक्तोऽन्तकृतः परिनिर्वृतः” इस पाठ का ग्रहण हुआ है । इस पाठ का भाव इस प्रकार है प्रभु उस लोकाग्ररूप स्थान पर पहुँचे कि फिर जहाँ से कभी भी वापिस उन्हें यहां पर नहीं आना पड़ता है । अतः अन्य तीथिको ने जो ऐसा कहा है कि "ज्ञानिनो धर्मतीर्थस्य कर्तारः परमं पदम् । गत्याऽऽगच्छम्ति भूयोऽपि से शिपथी 'चोहसमेणं भत्तेणं' नि छ 6५ास प्रशने 'संपलियंक निसण्णे' पक्षनया 'पुव्व पूर्यास्त कालसमयसि' ना समये अभोइणा णखत्तण' मानछत् नक्षत्रथी साथ 'जोगमुवागएण' मानाया थये। त्यारे तसा श्रीभुरिताभि थया. न्यारे तसा श्री भुति यथार्या त्यारे 'सुसम दुसमाए समाए एगणणवउ इईहिं पक्खेहि સેarદ ચતુર્થ કાળના ૩ ત્રણ વર્ષ અને ૮ સાડા આઠ માસ બાકિ હતા આ પ્રમાણે 'कालगए वीइक्कते जाव सव्व दुक्खपहीणे' -भ, १२, भ२९५ मा सक्षयाणा સંસારને પરિત્યાગ કરીને તે પ્રભુ યાવતું સર્વ દુઃખોથી પ્રહણ થઈ ગયા. અહીં યાવત પદથી "समुद्धातः छिन्नजातिजरामरणबन्धनः सिद्धो बुद्धो मुक्तोऽन्तकृतः परिनिर्वृतः "मा પાઠ ગ્રહણ થયેલ છે. આ પાઠને ભાવ આ પ્રમાણે છે : જ્યાંથી ફરી વાર કોઈ પણ દિવસે તેઓશ્રીને પાછા અહીં આવવાનું થાય નહિ એવા તે લોકાગ્રરૂપ સ્થાન પર તેઓશ્રી પધાર્યા मेथी अन्य तीर्थ यो २ मा प्रमाणे ४थु छ "ज्ञानिनो धर्मतीर्थस्य कर्तारं परमं पदम् । गत्वाऽऽच्छन्ति भूयोऽपि भवं तीर्थनिकारतः ॥१॥ युति मने मामयी सपथा જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy