SearchBrowseAboutContactDonate
Page Preview
Page 412
Loading...
Download File
Download File
Page Text
________________ जम्बूद्वीपप्रज्ञप्तिसूत्रे उषित्वा ज्यशीतिं पूर्वशतसहस्राणि अगारयासमध्ये उषित्वा मुण्डो भूत्या अगारात् अनगारितां प्रवजितः । ऋषभः खलु अर्हन् एक वर्षसहस्रं छद्मस्थपर्यायं पालयित्वा, एकं पूर्वशतसहस्रः वर्षसहस्रोनं केलिपर्यायं पालयित्वा, एकं पूर्वशतसहस्रं बहुप्रतिपूर्ण श्रामण्यपर्याय पालयित्या चतुरशीति पूर्वशतसहस्राणि सर्वायुष्कं पालयित्या, यः स हेमन्तानां तृतीयो मासः पञ्चमः पक्षो माघबहुलः, तस्य खलु माघबहुलस्य त्रयोदशी पक्षे खलु दशभिरनगारसहस्त्रैः साद्ध संपरिवृतः अष्टापदशैलशिखरे चतुर्दशेन भक्तेन अपानकेन संपल्यङ्क निषण्णः पूर्वाहकालसमये अभिजित् नक्षत्रेण योगमुपगते खलु सुषमदुष्षमायाः समायाः एफोन नवत्यां पक्षेषु शेषेषु कालगतो व्यतिक्रान्तो यावत् सर्वदुःखपहीणः ॥सू० ४५॥ टीका--'उसमे णं' इत्यादि । 'उसभेणं अरहा कोसलिए वज्जरिसहनारायसंघयणे' ऋषभः खलु अर्हन् कौशलिको वज्रऋषभनाराचसंहननः वज्र कीलिकाकारमस्थि, ऋषभः तदुपरि परिवेष्टनपट्टाकृतिकोऽस्थिविशेषः, नाराचम् उभयतो मर्कटबन्धः, तथा च द्वयोरस्थ्नोरुभयतो मर्कटबन्धनेन बद्धयोः पट्टाकृतिना तृतीयेनास्थना परिवेष्टितयोरुपरि तदस्थित्रयं पुनरपि दृढीकत्तु तत्र निखातं कीलिकाकारं वज्रनामकमस्थि यत्र भवति तद यऋषभनाराचम् संहन्यन्ते-दृढीक्रियन्ते शरीरपुद्गला येन तत् संहननम् अस्थिनिचयः वज्रऋषभनाराचं संहननं यस्य स तथाभूतः, पुनः 'समचउरंससंठाणसंठिए' समचतुरस्रसं अब सूत्रकार प्रभु से संबन्धित शरीरसंहनन आदि का, कुमारादि कालों को स्थिति का और दीक्षा ग्रहण आदि कल्याणकों का कथन करते हैं-- "उसमे ण अरहा कोसलिए वज्जरिसहणारायसंघयणे" इत्यादि। टीकार्थ “उसभेणं अरहा कोसलिए वज्जरिसहणाराय संघयणे" कौशलिक पे ऋषभ अर्हन्त वज्र ऋषभनाराच संहनन वाले थे, इस संहनन में कीलिका के आकार की जो हड्डों होती है उसका नाम वज्र है, उसके ऊपर परियेष्टनकरने वालो पट्टी के जैसी जो दूसरी हड्डों होती है उसका नाम ऋषभ है, दोनों तरफ जो मर्कटबन्ध है उसका नाम नारा च है, तथा जिस संहनन में दोनों हड्डियों के उपर जो कि दोनों ओर से मर्कटबन्ध द्वारा जकड़ी हुई होती है एवं पट्टी के जैसी तृतीय हड्डी से जो परिवेष्टित रहती हैं. इन तीनों हड्डियों को मजबूत करने के लिये उनमें कीलिका के आकार जैसी एक वज्र नाम की हड्डि ठुकी हुई होती है, इसी कारण इस संहनन का नाम હવે સૂત્રકાર પ્રભુથી સંબદ્ધ શરીર સંહનન વગેરેનું કુમારાદિ કાળની સ્થિતિનું અને દીક્ષા ગ્રહણ વગેરે કલ્યાણકોનું કથન કરે છે : 'उसमेणं अरहा कोसलिए परिसहणारायसंघयणे'- इत्यादि-सूत्र-॥४५॥ ટીકાથ-કૌશલિક તે ઋષભ અહંત વજા કષભનારાચ-સંહનનવાળા હતા, એ સંહનનમાં કીલિકાના આકારની જે અસ્થિ હોય છે તેનું નામ વા છે. તે અસ્થિની ઉપર પરિષ્ટન કરનારી પટ્ટી જેવી બીજી અસ્થિ હોય છે તેનું નામ ઋષભ છે. બન્ને તરફ જે મર્કટબંધ છે, તેનું નામ નારા છે. તથા જે સહનનમાં બેઉ હાડકાઓની ઉપર કે જે બને બાજુથી મર્કટ બન્ધ વડે જકડાયેલ હોય છે, અને પટ્ટિના જેવી ત્રીજા હાડકાથી જે વીંટ. ળાયેલ રહે છે, આ ત્રણે હાડકાઓને મજબૂત કરવા માટે તેમાં ખીલાના આકાર જેવું એક જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy