SearchBrowseAboutContactDonate
Page Preview
Page 411
Loading...
Download File
Download File
Page Text
________________ प्रकाशिकाटीका द्वि० वक्षस्कार सू. ४४ भगवतो जन्मकल्याणकादिवर्णनम् ३९९ उत्तराषाढासु मुण्डो भूत्वा अगारात् अगारं गृहं परित्यज्य 'अणगारियं' अनगारितां= साधुत्वं 'पच्चइए' प्रव्रजितः - प्राप्तः, 'उत्तरासादाहिं अनंते जाय समुप्पण्णे' उत्तराषाढासु अनन्तं यावत् समुत्पन्नम् । अत्र यावत्पदेन - 'अणुत्तरेण निव्याघाए णिरावरणे कसिणे पडणे केवलवराणदंसणे' छाया-अनुत्तरं निर्व्याघात निरावरणं कृत्स्नं प्रतिपूर्ण केवलवरज्ञानदर्शनम् इति संग्राह्यम्, अर्थास्त्येषामेकचत्वारिंशतम सूत्रे (४१) विलोकनीया इति । तथा अणा' अभिजिति नक्षत्रे परिणिव्युए' परिनिर्वृत्तः - सिद्धिं गत इति | | ०४४ ॥ मूलम् -- उसमेणं अरहा कोसलिए वज्जरिसहनारायसंघयणे समच उरंसठाणसंठिए पंच धणुसयाई उद्धं उच्चतेणं होत्था | उसभेणं अरहा वीसं पुव्वसय सहस्साईं कुमारवा समज्झ वसित्ता तेवट्ठि पुव्वसय सहस्साई महाराज्जवासमझे वसिता तेसीइं पुव्वसयसहस्साईं अगाखास मज्झे वसित्ता मुंडे भवित्ता अगाराओ अणगारियं पव्वइए । उसभेणं अरहा एग वासहस्सं छउमत्थपरियायं पाउणित्ता एगं पुव्वसय सहस्सं वाससहस्सूणं केवलिपरियायं पाणिता एवं पुव्वसयसहस्सं बहुपडिपुण्णं सामण्णपरियायं पाउणित्ता चउरा सीइं पुव्वसय सहस्साईं सव्वाउयं पालइत्ता, जे से हेमंताणं तच्चे मोसे पचमे पक्खे भाहबहुले, तस्स णं माहबहुलस्स तेरसो पक्खेणं दसहिं अणगारसहस्सेहिं सद्धि संपरिवुडे अट्ठावयसेल सिहरंसि चोदसणं भत्तेणं अपाणएणं संपलियंकनिसणे पुव्वाण्हकालसमर्थसि अभीइणा णक्खत्तेणं जोगमुवागणं सुसमदूसमाए समाए एगुण णवउइहि पक्खेहिं से सेहिं का लगए बीइक्कंतेजाव सव्वदुक्ख पहीणे ॥सू०४५ छाया - ऋषभः खलु अर्हन् कौशलको वज्रऋषभनाराच संहननः समचतुरस्त्र संस्थान संस्थितः पञ्च धनुश्शतानि ऊर्ध्वम् उच्चत्वेन अभवत् । ऋषभः खलु अर्हन् विंशति पूर्वशतसहस्राणि कुमारवासमध्ये उषित्वा त्रिषष्टि पूर्वशतसहस्राणि महाराज्यवासमध्ये उत्तरासादाहि अणते जाव समुप्पण्णे" उत्तराषाढा नक्षत्र में ही उन्होंने अनन्त यावत् केवलवरज्ञान दर्शन प्राप्त किये; यहां यावत्पद से - " अणुत्तरेण निव्वाघाए, निरावरणे, कसिणे, पडिपुणे, केवलवरनाण दंसणे" इन पदों का ग्रहण हुआ है, इन पदों का अर्थ जानने के लिए ४१ वें सूत्र को देखना चाहिये, 'अभीइणा परिणिव्वुए" ऋषभनाथ प्रभुका निर्वाण अभिजित् नामके नक्षत्र हुआ ॥४४॥ पस्थायी अनगारावस्थामा प्रति थया 'उत्तरासादाहिं अणते जाब समुपण्ण' ने उत રાષાઢ નક્ષત્રમાં જ તેમણે અન ત યાવત્ કેવળવજ્ઞાન દશ નની પ્રાપ્તિ કરેલી અહીં યાવત हथी "अणुत्तरेण निव्वाधार, णिरावरणे, कसिणे, पडिपुण्णे, केवलवरणाण दंसणे" मा यहाँ ग्रहण थया छे. या महोना अर्थाने भागवा माटे ४१ भाँ सूत्रने ले ले ये 'अभोणा परिणिव्युए' ऋषलनाथ प्रभु निर्वाणु मलिनित नामना नक्षत्रमां थथु ॥सूत्र-४४॥ . જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy