SearchBrowseAboutContactDonate
Page Preview
Page 405
Loading...
Download File
Download File
Page Text
________________ प्रकाशिकाटीका - द्वि०वक्षस्कार सू. ४३ ऋषभस्वामिनः केवलज्ञानोत्पत्त्यनन्त र कार्यनिरूपणम् ३९३ विशतिसहस्राणि जिना:, तथा - 'वीसं वेडव्वियसहस्सा छच्चसया' विशतिः वैकुर्विकसहस्त्राणि षट् च शतानि षट्शताधिकविंशतिसहस्रसंख्यका वैक्रियलब्धिमन्तथ 'उक्कोसिया triपया वेव्वियसंपयाय होत्था' उत्कृष्टा जिनसम्पदो वैकुर्विकसम्पदथ अभवन् । विपुलमतिसंख्यां वादिसंख्यां च प्राह- 'बारस विउलम सहस्सा छच्च सया पण्णासा ऋषभस्य खलु अर्हतः कौशलिकस्य द्वादश विपुलमतिसहस्राणि षट् च शतानि पञ्चाशत् पञ्चाशदधिक घट् शताधिक द्वादशसहस्रसंख्यकाः विपुलमतयो, बारस वाइसहस्सा छच्च सया पण्णासा' द्वादशवादिसहस्राणि षट् च शतानि पञ्चाशत् पञ्चाशदधिकषट्शताधिक द्वादश सहस्रवादिनश्च उत्कृष्टा विपुलमतिसम्पदो वादिसम्दश्चाभवन् । अनुत्तरोपपातिकसंख्यामाह - 'उसभरसणं अरहओ कोसलियम्स गइ कल्लाणाणं' ऋषमस्य खलु अर्हतः कौशलिकस्य गतिकल्याणानां गतौ देवगतौ कल्याणं दिव्यसातोदयत्वात् येषां ते तथा 'ठिइकल्लाणाणं' स्थिति कल्याणानां स्थितौ देवायूरूप स्थितौ कल्याणम् अप्रवीचारसुखस्वामित्वात् येषां ते तथा तेषाम्, तथा आगमेसि भद्दाणं' आगमिष्यद् भद्राणाम् - आगमिष्यति देवभवानन्तरमागामिनि मनुष्यभवे सेत्स्यमानत्वात् भद्रं मोक्षरूपं कल्याणं येषां ते तथा तेषां 'बावोसं अणुत्तरोइयाणं सहस्सा णव य सया' द्वाविंशतिः अनुत्तरोपहजार जिन थे, "बीसं वेडव्वियसहस्सा छच्च सया उक्कोसिया अिणसंपया वेउव्वियसंपया य होत्था" वैकिलब्धिवाले २० हजार ६ छसौ थे, "बारह विउलमइसहस्सा छच्चसया पण्णासा" १२ बारह हजार ६ सौ ५० पचास विपुलमति मनः पर्यय ज्ञानी थे, और " बारह वाइसहस्सा छच्च सया पण्णासा" इतने ही वादी थे । “उसभस्स णं अरहओ कोसलियम्स गइफल्लाणाण, ठिइकल्लाणाणं आगमेसिभदाणं बावीसं अणुत्तरोववाइयाणं सहस्सा णव य सया उक्कोसिया अणुत्तरोववाइयसंपया होत्था" उन कौलिक ऋषभ अर्हन्त के गति कल्याणों कीदेवगति में दिव्य सातोदय से कल्याण वालों की संख्या तथा स्थिति कल्याणवालों की देवायुरूप स्थिति में अप्रवीचार सुख के स्वामी होने से कल्याण वालों की संख्या एवं आगमिष्यभद्रों की देवभव के अनन्तर आगामी मनुष्यभव में जिनका मोक्षरूप कल्याण होता है कुनेो हता. 'वीसं वेउव्वियसहस्सा छच्चसया उकोसिया जिणसंपया घेउव्वियसंपयाय होत्था वैडियसम्धिवाणा वीस हजर छसेो हता. 'बारसविउलमइसहस्सा छच्च सया पण्णासा मार इन्नर छसे। पयास विपुसमति मनःपूय ज्ञानीयेो हता भने 'बारसहिस्सा छच्चसया पण्णासा' भने भेटला पाहीयेो हतो. 'उसभस्स णं अर होकोसलियस यइकल्लाणाणं, ठिइकल्लाणाणं, आगमेसिभद्दाणं बापीसं अणुतरोववाईयाणं सहजय य या उक्कोसिया अणुत्तरोववाइयसंपया होत्था' थे भैसि ऋषल सह तने ગતિ કલ્યાણવાળાઓની દેવગતિમાં દિવ્ય સાતેાદયથી કલ્યાણવાળાઓની સ ંખ્યા તથા સ્થિતિકલ્યાણવાળાઓની દેવાપુરૂપ સ્થિતિમાં અપ્રવિચાર સુખના સ્વામી હાવાથી કલ્યાણવાળા એની સ ંખ્યા તેમજ આાગમિષ્યભદ્રોની દેવભવના પછી આવનારા મનુષ્ય ભવમાં જેમનાંમાક્ષ રૂપ કલ્યાણ થાય છે, એમની સ ંખ્યા અને અનુત્તરોપપાતિકાની સ ંખ્યા ૨૨૯૦૦ ખાવીસ ५० જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy