SearchBrowseAboutContactDonate
Page Preview
Page 404
Loading...
Download File
Download File
Page Text
________________ ३९२ ___ जम्बूद्वीपप्रज्ञप्तिसूत्रे होत्था' उत्कृष्टा श्रमणोपासिका सम्पदोऽभवन् । चतुर्दशपूर्वीसंख्यामाह-'उसभस्स णं अरहओ कोसलियस्स अजिणाणं' ऋषभस्य खलु अर्हतः कौशलिकस्य अजिनानां जिनभिन्नानां छद्मस्थानामित्यर्थः, 'जिणसंकासाणं' जिनसकाशानां जिनसदृशानां 'सव्यक्खरसंनिवाईणं' सर्वाक्षरसन्निपातिनाम्-सर्वाणि च तानि अक्षराणि अकारादीनि, तेषां सन्निपता:-द्वयादिसंयोगाः, ते च अनन्तत्वात् अनन्ताः, ते विद्यन्ते ज्ञेयत्वेन येषां ते तथा तेषां सर्वाक्षरसंयोगविदामिर्थः, तथा 'जिणो विव' अत्र षष्ठ्यर्थे प्रथमा , ततश्च 'जिणो विव' जिनस्येच-प्राप्तकेवल ज्ञानस्येव केचलिश्रुत-केवलिनः प्रज्ञापनायां तुल्यत्यात् 'अवितह' अवितथं यथार्थ 'यागरमाणाणं' व्यागृणतां-व्याकुर्वतां 'चत्तारि चउद्दसपुव्वीसहस्सा अद्धढमा य सया' चत्वारि चतुर्दशपूर्वीसहस्राणि अर्धाष्टमानि च शतानि सार्द्धसप्तशताधिकचतुस्सहससंख्यकाश्चतुर्दशपूर्विणः 'उक्फोसिया चउद्दसपुव्वीसंपया होत्था' उत्कृष्टाः चतुर्दशपूर्विसम्पदोऽभवन् । अवधिज्ञानिसंख्यामाह-'उसभस्स णं अरहओ कोसलियस्स णव ओहिणाणिसहस्सा' ऋषभस्य खलु अहंतः कोशलिकस्य नय अवधिज्ञानि सहस्त्राणिनव संख्यका अवधिज्ञानिनः 'उक्कोसिया ओहिणाणिसंपया होत्था' उत्कृष्टा अवधिजानि सम्पदोऽभवन् । जिनसंख्यां वैकुर्विकसंख्यां चाह-'उसमस्स णं अरहओ कोसलियस्स वीसं जिणसहस्सा' ऋषभस्स स्खलु अर्हतः कौशलिकस्थ विंशतिः जिनसहस्राणि= समणीवासिया संपया होत्था" पांच ५ लाख ५४ हजार सुभद्राप्रमुख श्रमणोपासिकाएँ-श्रविकाएँ थीं, "उसभस्स णं अरहामो कोसलियस्स अजिणाणं जिणसंकासाणं सव्यक्खरसंनिवाईणं जिणोविव अवितहं वागरमाणाणं चत्तारि चउद्दस पुयीसहस्सा अद्धमा य सया उक्कोसिया चउद्दसपज्वीसंपया होत्था" सर्वाक्षरसंयोग वेदी, जिनभिन्न, जिनसदृश एवं जिनकी तरह अवितथ अर्थ की प्ररूपणा करने वाले ऐसे चतुर्दश पूर्वधारी ४ हजार ७ सातसौ ५० पचास थे, चतुदर्श पूर्वधारी श्रुतकेवली होते हैं, प्रज्ञापना में केवली और श्रुतकेवली तुल्य होते है, इसी कारण यहां पर "जिनस्येव अवितथं व्यागृणतां" ऐसा पाठ कहा गया है। "उसमस्स गं अरहओ कोसलियस्स णव ओहिणाणिसहस्सा उक्कोसिया ओहिणाणि संपया होत्था" 'नौ हजार अवधिज्ञानी थे, "उसभस्स णं अरहओ कोसलियस्स वीसं जिणसहस्सा" २० पीस हस्सीओ चउप्पण्णं च सहस्सा उक्कोसिया समणोवासिया संपया होत्था' पाय साप योपन २ सुखद्राम -श्राविमा हती. 'उसमस्स अरहओ कोसलियस्स अजिणाणं जिणसंकासाणं सध्यक्खरसंनिवाईणं जिणोविव अवितहं वागरमाणाणं चत्तारि चउहसपूव्यिसहस्सा अद्धट्ठमा य सया उक्कोसिया चउहसपुवी संपया होत्था' साक्षर સાગજ્ઞાતા, છતભિન્ત પણ જીનસરીખા તેમજ જીનની જેમ અવિતથ અર્થની પ્રકૃપા કરવાવાળા એવા ૧૪ ચૌદપૂર્વને ધારણ કરનારા ચાર હજાર ૭ સાતસો ૫૦ પચાસ હતા. પવને ધારણ કરનારા શ્રત કેવળી સમાન હોય છે એમ કહે છે તેથી જ અહીયાં 'जिनस्येव अवितथे व्यागृणतां' मा पा डेल छ. 'उसमस्स णं अरइओ कास. लियस्त णव ओहि णाणीसहस्सा उक्कोसिया ओहिणाणीसंपया होत्था' ना अवविज्ञानीये. उता. 'उसमस्त णं अरइओ कोसलियस्ल वीसं जिणसहस्सा' पीसगर જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy