SearchBrowseAboutContactDonate
Page Preview
Page 388
Loading...
Download File
Download File
Page Text
________________ जम्बूद्वीपप्रज्ञप्तिसूत्रे तालनगराद् बहिः स्थिते 'सगड मुहंसि उज्जाणंसि णिग्गोहबरपायवस्स' शकटमुखे उद्याने न्यग्रोधवरपादपस्य वटवृक्षस्य 'अहे' अधः अधोभागे 'झाणंतरियाए ' ध्यानान्तरिकायाम् अन्तरस्य विच्छेदस्य करणम् अन्तरिका, अथवा अन्तरमेव आन्तर्य तस्य स्त्रीत्व विवक्षायाम् आन्तरी, सैव आन्तरिका, ध्यानस्य आन्तरिका ध्यानान्तरिका पृथक्त्ववितर्क विचारम् १, एकत्ववितर्कमविचारम् २ सूक्ष्मक्रियमप्रतिपाति ३, व्युच्छिन्नक्रियानिवृत्ति ४, इति चतुरणात्मकस्य शुक्लध्यानस्य आद्यचरणद्वयध्यानानन्तरं चरमचरणद्वयस्य या अप्राप्तिः सा ध्यानान्तरिका, योगनिरोधरूपस्य तृतीयचतुर्थ चरणध्यानस्य चतुदशगुणस्थानवर्त्तिनि केवलनि संभवात्तदानीं तस्य भगवतस्तदप्राप्तिर्बोध्या, एवं भूता या ध्यानraftar तस्यां 'वट्टमाणस्स' वर्त्तमानस्य, 'फग्गुणवहुलस्स' फाल्गुनबहुलस्य फाल्गुनकृष्णपक्षस्य 'एक्कारसीए' एकादश्याम् एकादशी तिथौ 'पुव्वण्हकालसमए' पूर्वाह्नकालमये अह्नः पूर्वी भागः पूर्वाह्नः, तद्रूपो यः कालसमयस्तस्मिन्, 'अपाणणं auraha निर्जन 'अमेण भत्तेणं' अष्टमेन भक्तेन युक्तस्येति गम्यं तथा 'उत्तरा साढाणक्खत्तेणं' उत्तराषाढा नक्षत्रे चन्द्रेण सह 'जोगमुवागणं' योगम् उपागते प्राप्ते सति, अणुत्तरेण' अनुत्तरेण क्षपकश्रेणि समारूढत्वेन केवलसामीप्यतः परमविशुद्धिप्राप्तत्वेन का समय समाप्त हो चुका “पुरिमतालस्स नयरस्स बहिया सगडमुहंसि उज्जाणंसि णिग्गेहवर पाय वस्स अहे झाणतरिया एवट्टमाणस्स" तब पुरिमताल नगरके बाहर के शकट मुख नामके उद्यान में न्यग्रोध वृक्ष के नीचे ध्यानान्तरिका में विराजमान - पृथक्त्ववितर्क सविचार १, एकत्त्ववितर्क अविचार २, सूक्ष्मक्रिया अप्रतिपाति ३ और व्युच्छिन्नक्रियानिवृत्ति ४ भेदवाले शुक्लध्यान के आदि के दो भेदों के अनन्तर अन्त के दो भेदों की अप्राप्ति का नाम ध्यानान्तरिका है- क्योंकि इनकी प्राप्ति चौदहवें गुणस्थानवर्ती केवली को होती हैं, भगवान् के उस काल में इनकी अप्राप्ति थी, ऐसी इस ध्यानान्तरिका में स्थित " फग्गुण बहुलस्स इक्कारसीए पुव्वण्हकालसमए अट्टमेणं भतेणं अपाणएणं" फाल्गुन कृष्ण पक्ष की एकादशी के दिन पूर्वाह्न काल के समय में अष्टम भक्त से जब प्रभु युक्त थे “ उत्तरासाढा णक्खत्तेणं जोगमुवागएणं" तब चन्द्र के साथ उत्तराषाढा नक्षत्र के योग में “अणुत्तरेणं णाणेणं जाव चरित्तेणं" अनुत्तरज्ञान से क्षपक श्रेणि पर आरूढ़ हुए जीव णिग्गोहवर पायवस्स अहे झाणंतरिया वट्टमाणस्स' पुश्मितास नगरनी महार राष्ट સુખ નામના ઉદ્યાનમાં ન્યગ્રોધ વૃક્ષની નીચે ધ્યાનાન્તરિકામાં વિરાજમાન થઈ ગયા. ૧ પૃથવિતર્ક સવિચાર, ૨ એકવિતા અવિચાર, ૩ સૂક્ષ્મક્રિયા અપ્રતિપાતિ, ન્યુચ્છિન્ન ક્રિયા નિવૃત્તિ એ રીતે ચાર પ્રકારના ભેદવાળા શૈકલધ્યાનના પહેલાના એ ભેદા ની પછી અન્તના બે ભેદોની અપ્રાપ્તિનુ' નામ યાનાન્તરિકા છે. કેમકે–તેની પ્રાપ્તિ ચૌદમાં ગુણસ્થાનમાં રહેલા કેવલીનેજ થાય છે. ભગવાનને તેકાળે એની અપ્રાપ્તિ હતી. मेथी ते ध्यानान्तरिक्षमा रहेला लगवान् 'फग्गुणबहुलस्स इक्कारसीए पुव्वण्हकालसमए अमेण भत्तेणं अपाणएणं' शगुन महीनाना पुण्यक्षनी खेडादृशीना हिवसे पूर्वाह्न अजना सभयभां अष्टभलस्तथी युक्त हता त्यारे 'उत्तरासादा णक्खत्तेण जोगमुवागणं' चन्द्रनी साथै ३७६ જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy