SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ - - - प्रकाशिकाटीका द्वि० वक्षस्कार सू. ४२ भगवतः केवलज्ञानोत्पत्तिवर्णनम् ३७५ निरावरणे कसिणे पडिपुण्णे केवलवरनाणदंसणे समुप्पण्णे जिणे जाए के वली सव्वन्नू सव्वदरिसी स णेरइयतिरियनरामरस्स लौगस्स पज्जवे जाणइ पासइ, तं जहा आगई गई ठिई चवणं उववायं भुतं कडं पडिसेवियं आवोकम्मं रहो कम्मं तं कालं मणवयकाए जोगे एवमादी जीवाणवि सब्वभावे अजीवाणवि सब्वभावे मोक्खमग्गस्स विसुद्धतराए भावे जाणमाणे पासमाणे एस खलु मोक्खे मग्गे मम अण्णेसि च जीवाणं हियसुहणिस्सेयसकरे सव्वदुक्खविमोक्ख परमसुहसमाणे भविस्सइ ॥सू० ४२॥ छाया- तस्या खलु भगवत एतेन विहारेण विहरमाणस्थ एकस्मिन् वर्षसहस्ने व्यतिक्रान्ते सति पुरिमतालस्य नगरस्य बहिः शकटमुखे उद्याने न्यग्रोधपादपस्याधोध्यानान्तरिकायां वत्तमानस्य फाल्गुनबहुलस्य एकादश्यां पूर्वाह्नकालसमये अष्टमेन भक्तेन अपानकेन उत्तराषाढानक्षत्रे योगमुपागते, अनुतरेण ज्ञानेन यावत् चारित्रेण, अनुत्तरेण तपसाबलेन वीर्येण आलयेन विहारेण भावनया क्षान्त्या गुप्त्या मुक्त्या तुष्टया आजेयेण मार्दवेन लाघवेन सुचरितसोपचितफलनिर्वाणमार्गेण आत्मानं भावयतोऽनन्तम् अनुत्तरं निाघातं निरावरणं कृत्स्नं प्रतिपूर्ण केवलवरज्ञानदर्शनं समुत्पन्नम्, जिनो जातः केवली सर्वशः सर्वदर्शी स नरयिकतिर्यनरामस्य लोकस्य पर्यवान जानाति पश्यति. तद्यथा-आगति गति स्थति च्यवनम् उपपातं भुक्तं कृतं प्रतिसेवितं आविष्कर्म रहः कर्म, तस्मिन् तस्मिन् काले मनोवाकायान् योगान् एवमादीन् जीयानामपि सर्वभावान् अजीवानामपि सर्वभावान् मोक्षमार्गस्य विशुद्धतरकान् भावान् जानन् पश्यन् , एष खलु मोक्षमार्गो ममान्येषां च जीवानां हितसुखनिःश्रेयसकरः सर्वदुःखविमोक्षणः परमसुखसमोपन्नो भविष्यति ॥सू० ४२॥ टीका—'तस्स णं' इत्यादि । 'तस्स णं' तस्य-ऋषभस्य खलु 'भगवंतस्स' भगवतः एएणं' एतेन-अनन्तरोक्तेन 'विहारेणं' विहारेण 'विहरमाणस्स' विहरमाणस्य-विचरतः 'एगे वाससहस्से' एकस्मिन् वर्षसहस्रे 'विइक्कते' व्यतिक्रान्ते सति एक सहस्त्रवर्षेषु व्यतीतेषु 'समाणे' सत्सु 'पुरिमतालस्स नयरस्स बहिया' पुरिमतालस्य नगरस्य बहिः पुरिम "तस्स णं भगवंतस्स एएणं विहारेणं विहरमाणस्स" इत्यादि । टीकार्थ--"तस्स णं भगवंतस्स एएणं विहारेणं विहरमाणस्स एगे वाससहस्से विइक्कते समाणे" इस तरह को परिणति में एकतान होकर विहार करते करते जब प्रभु का एक हजार वर्ष 'तस्स णं भगवंतस्स एएणं विहारेणं' त्यादि टी -'तस्स ण भगवंतस्स एएण विहारेण विहरमाणस्स एगे पाससहस्मे विड क्कते समाणे' तनी परिरातीमा येतान ने विहा२ ४२तi Rai प्रभुने न्यारे मेर ६००२ षो पू२॥ थ६ गया त्यारे 'पुरिमतालस्स नयरस्स बहिया सगडमुहलि જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્રા
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy