SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ प्रकाशिकाटीका द्वि० वक्षस्कार सू. ४१ भगवतः श्रमण्णवस्थावर्णनम् ३७१ हिरण्यादौ, 'मीसए वा' मिश्रके-हिरण्याद्यलकृतद्विपदादौ 'दव्वजाए' द्रव्यजाते उक्तातिरिक्तद्रव्यसमूहे भवति 'वा' शब्दाः समुच्चयद्योतकाः 'सेवं' स-पूर्वोक्तः प्रतिबन्धः 'तस्स' तस्य-प्रभोः एवं-ममेदमिति भावपूर्वकं 'ण भवइ' न भवति न आसीदिति । 'खित्तओ' क्षेत्रतः प्रतिबन्धः 'गामे वा' ग्रामे वा 'णयरे वा' नगरेवा 'अरण्णेवा' अरण्येवा 'खेत्तेवा' क्षेत्रे-केदारे वा, 'खले वा' खले-धान्यमर्दनस्थाने वा 'गेहे वा' गेहे वा 'अंगणे वा' अङ्गणेवा भवति, 'तस्स' तस्य प्रभोः क्षेत्रविषयः प्रतिबन्धः ‘एवं' एवं-ममेदमिति भावपूर्वकं 'न भवई' न भवति-नासीदिति । तथा 'कालओ' कालतः प्रतिबन्धः 'थोवे वा' स्तोके सप्त प्राणात्मके 'लवेवा' लवे-सप्त स्तोकप्रमाणे वा, 'मुहुत्ते वा' मुहूर्तेसप्तसप्ततिलवमाने वा 'अहोरत्ते वा' अहोरात्रे-त्रिंशन्मुहूर्तमाने वा, 'पक्खे वा' पक्षे-पञ्चदशाहोरात्रात्मके वा, 'मासे वा' मासे-पक्षद्वयप्रमाणे वा, 'उऊए वा' ऋतौ मासद्वयप्रतिबन्ध संक्षेप से सचित्त द्विपद चतुष्पद आदि में अचित्त हिरण्य सुवर्णादि पुद्गलों में और मिश्रक हिरण्य आदि से अलङ्कृतद्विपद आदि द्रव्यसमूह में होता है, यहां "वा" शब्द समुच्चयद्योतक है. ऐसा यह प्रतिबन्ध ममत्वभाव उन प्रभु के नहीं था । "खित्तओ गामे वा णयरे वा अरण्णे वा खेत्ते वा खले वा गेहे वा अंगणे वा एवं तस्त ण भवइ" क्षेत्र की अपेक्षा प्रतिबन्ध ग्रामों में, नगरों में, जंगलों में, खेतों में स्खलिहानों में, गृह में, अथवा अङ्गण में ममत्वभाव उन प्रभु को नहीं था, “कालओ थोवे वा लवे वा मुहुत्ते वा अहोरत्ते वा पक्खे वा मासे वा उऊए वा अयणे वा संवच्छरे वा अन्नयरे वा दीहकाले पडिबधे, एव तस्स न भवइ” तथा काल की अपेक्षा प्रतिबन्ध ममत्वभाव उन प्रभु को एक स्तोक-सातप्राणात्मकसमयरूप काल में, एक लव-सात स्तोक प्रमाणात्मक समयरूप काल में एक मुहूर्त में ७७ लवप्रमाण समय में, एक अहोरात में तीस मुहूर्तप्रमाण समय में, एक पक्ष में १५ दिनरातप्रमाणसमय में, एक मास वगैरे भा छ, तर 'उवगरण मे' 8५४२।३-पूरितवस्तुमाथी माजी रडती सामग्री भारी छ. ४२१-तरथी धुन:द्र०यनी अपेक्षा प्रतिम धनु ४थन- 'अहवा' समासओ सचित्ते वा अचित्ते वा मीसए वा वजाए से त्त तस्स ण भवइ' अथवा द्रव्यनी अपेक्षा से प्रतिमा સંક્ષેપથી સચિત્ત-દ્વિપદ વિગેરે અચિત્ત-હિરણ્ય સુવર્ણાદિમાં અને મિશ્રક હિરણ્ય વિગેરે થી શણગારેભ હાથિ વિગેરે દ્રવ્યસમૂહમાં હોય છે. અહીં ‘વ’ શબ્દ સમુચ્ચય દ્યોતક છે. मेवो । प्रतिमन्द-ममत्वमा-ते प्रभुमान त. 'खित्तओ गामेवा नयरे वा अरण्णे वा खेत्ते वा खले वा गेहे वा अंगणे वा एवं तस्स न भवई क्षेत्रनी अपेक्षाये ग्रामीमा, नगमा, વનમાં, ખેતરમાં, ખળાઓમાં ઘરોમાં અગર આંગણમાં તે પ્રભુને પ્રતિબન્ધ ન હતે. तभा 'कालओ थोवे वा लवेवा मुहुत्ते वा अहोरत्ते वा पक्खे वा मासे वा उऊए वा अयणे वा संवच्छरेवा अन्नयरे वा दीहकाले पडिबंधे एवं तस्स न भव' सनी अपेक्षा મમત્વભાવ તે પ્રભુને એકસ્તક-સાત પ્રાણાત્મક કાળમાં, નહતા એક લવ સાત સ્તક પ્રમાણમક સમય રૂપ કાળમાં, એક મુઠ્ઠ ૭૭ લવ પ્રમાણાત્મક સમયમાં, એક અહેરાતમાં– ત્રીસ-મુહૂર્ત પ્રમાણાત્મક સમયમાં, એક પક્ષમાં-૧૫ દિન-રાત પ્રમાણ વાળા સમયમાં, એક જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્રા
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy