SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ जम्बूद्वीपप्रज्ञप्तिसूत्रे ३४२ संचरण २६, हयगजपरीक्षणं २७, पुरुषस्त्रीलक्षणं २८, हेमरत्नभेदः २९, अष्टादशलिपिपरिच्छेदः ३०, तत्कालबुद्धि. ३१, वास्तुसिद्धिः ३२, कामविक्रिया ३३, वैद्यकक्रिया ३४, कुम्भभ्रमः ३५, सारिश्रम ३६, अञ्जनयोगः ३७, चूर्णयोगः ३८, हस्तलाघवं ३९, वचनपाटवं ४०, भोज्यविधिः ४१, वाणिज्यविधि : ४१, मुख मण्डनं ४२, शालिखण्डनम् ४३, कथाकथनं ४४, पुष्पग्रथनं ४५, वक्रोक्तिः ४६, का व्यशक्तिः ४७, स्फारविधियेषः ४८, सर्वभाषाविशेषः ४९, अमिधानज्ञानं ५०, भूषण परिधानं ५१. भृत्योपचारः ५२, गृहाचारः ५३, व्याकरणं ५४, परनिराकरणं, ५५, रन्धनं ५६, केशबन्धनं ५७, वीणानादः ५८, वितण्डावादः ५९, अङ्कविचार : ६०, लोकव्यवहारः ६१, अन्त्याक्षरिका ६२, प्रश्नप्रहेलिका ६४ इति । इह काश्चित् कलाः स्त्रीपुरुषसाधारणा अपि यत् पृथक् पृथकू स्त्रीविषयत्वेन पुरुषविषयत्वेन चोक्तास्तत्र प्रसादनीति २१, धर्मरीति २२, वणिकावृद्धि २३, स्वर्णसिद्धि २४, सुरभितैलकरण २५, लीला संचरण २६, हयगजपरीक्षण २७, पुरुषस्त्रीलक्षण २८, हेमरत्नभेद २९, अष्टादशलिपिपरिच्छेद ३०, तत्कालघुद्धि ३१, वास्तुसिद्धि ३२, कामविक्रिया ३३, वैद्यककिया ३४, कुम्भभ्रम ३५, सारिश्रम ३६, अञ्जनयोग ३७, चूर्णयोग ३८, हस्तलाघव ३९, वचनपाट ४०, भोज्यविधि ४१, वाणिज्यविधि ४१ मुखमण्डन ४२, शालिखण्डन ४३, कथाकथन ४४, पुष्पग्रथन ४५, वकोक्ति ४६, काव्यशक्ति ४७, स्फारविधियेष ४८, सर्वभाषा विशेष ४९, अमिधानज्ञान ५०, भूषणपरिधान ५१, भृत्योपचार ५२, गृहाचार ५३, व्याकरण ५४, परनिराकरण ५५, रन्धन ५६, केशबन्धन ५७, वीणानाद ५८, वितण्डावाद ५९, अङ्कविचार . लोक व्यवहार ६१, अन्त्याक्षरिका ६२, एवं प्रश्नप्रहेलिका ६३, इन कलाओं में कितनोक कलाएँ ऐसी भी हैं जो स्त्री और पुरुष में समानरूप से होती हैं, परन्तु जब वे स्त्री संबन्धी होती हैं तो स्त्रीकला कहलाती हैं, और जब पुरुष संबन्धी होती हैं तो पुरुषकला कहलाती हैं, इसસ ંસ્કૃત જલ્પ, પ્રાસાદનીતિ, ૨૨ ધ રીતિ, ૨૩ વણિકાવૃદ્ધિ, ૨૪ સ્વર્ણ`સિદ્ધિ, ૨૫ સુરભિ તૈલ કરણ ૨૬ લીલા સચરણ ૨૭ હયગજપરીક્ષણ, ૨૮ પુરુષ લક્ષણ, ૨૯ હેમરત્ન ભેદ, અષ્ટાદશલપિપરિચ્છેદ, ૩૧ તત્કાલ બુદ્ધિ, ૩ર વાસ્તુસિદ્ધિ, ૩૩ કામવિક્રિયા, ३४ वैद्य डिया, उप मुल श्रम, उ सारिश्रम, ३७ अन्नयोग उ८ यूणुयोग, उहस्त साधव, ४० पयन पाटव, ४१ लोन भविधि, (४१ वाशिन्य विधि), ४२ भुणभडन, ४३ शखिण्डन, ४४ थान, ४५, पुण्य अथन, ४६ वडास्ति, ४७ अव्यशक्ति, ४८ स्झर વિધિવેષ, ૪૯ સર્વ ભાષા વિશેષ, ૫૦ અભિધાન જ્ઞાન, ૫૧ ભૂષણુપરિધાન, પર નૃત્યેાપચાર, ૫૩ ગૃહાચાર, ૫૪ વ્યાકરણ, ૫૫ નિરાકરણ, ૫૬ રન્ધન, ૫૭ કેશ બન્ધન, ૫૮ વીણા નાદ, ૫૯ વિત'ડાવાદ, ૬૦ અંકવિયાર, ૬૧ લોકવ્યવહાર, દર અન્ત્યાક્ષરિકા અને ૬૩ પ્રશ્ન પ્રહેલિકા. એ કલાઓમાં કેટલીક કલાએ એવી પણ છે કે જે સ્ત્રી અને પુરુષ બન્ને માટે સમાન રૂપે હાય છે, પણ જયારે તે સ્ત્રી સંબધી હેય છે, ત્યારે સ્ત્રી કલા કહેવાય છે અને જયારે પુરુષ સંબંધી હાય છે ત્યારે તેની ગણનાં પુરુષ કલાના રૂપમાં થાય છે. એથી એમ ६°, જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy