SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ प्रकाशिकाटीका द्वि० वक्षस्कार सू. ३९ ऋषभस्वामिनः त्रिगज्जनपूजनीयताप्ररूपणम् ३४१ अथया-"तृणहार काष्ठहार कृषिवाणिज्यकान्यपि । कमोण्यासूत्रयामास लोकानां जीविकाकृते ॥१॥” इति । प्राचीनोक्त्या कृषिवाणिज्यादीन्यपि भगवतैवोपदिष्टानीति विज्ञेयम् । ततश्च 'कर्मणाम्' इत्यत्र द्वितीयार्थे षष्ठी। एवं च भगवान् जघन्यमध्यमोत्कृष्टभेदभिन्नानि कर्माणिशिल्पशतं च पृथगेयोपदिष्टयानिति बोध्यम् । कलानां लेखादिका द्वासप्ततिभेदाः तदर्थाश्च ज्ञातासूत्रस्य प्रथमाध्ययने विंशतितमसूत्रे मत्कृतायाम् अनगारधर्मामृतवर्षिणीटीकायां द्रष्टव्याः । चतुष्षष्ठिः स्त्रीकलाश्चेमाः, नृत्यम् १, औचियं २, चित्रं ३, वादिनं ४, मन्त्रः ५, तन्त्रं ६, ज्ञानं ७, विज्ञानं ८, दम्भः ९, जलस्तम्भः १०, गीतमानं ११, तालमानं १२, मेघवृष्टिः १३, जलवृष्टिः १४, आरामरोपणम् १५, आकारगोपनम् १६ धर्मविचारः १७, शकुनसारः १८, क्रियाकल्पः १९, संस्कृतजल्पः २०, प्रासादनीतिः २१, धर्मरीतिः २२, वणिकावृद्धिः २३, स्वर्णसिद्धिः २४, सुरभितैलकरणं २५, लीला"तृणहार काष्ठहार कृषिवाजिज्यकान्यपि । कर्मण्यासूत्रयामास लोकानां जीविकाकृते ॥१॥" इस प्राचीन उक्ति के अनुसार कृषि वाणिज्य आदि कर्म भी भगवान् के ही द्वारा उपदिष्ट हुश हैं ऐसा जानना चाहिये । “कर्मणाम्" यह द्वितीयार्थ में षष्ठी हुई है। अतः भगवान् ने जघन्य , मध्यम और उत्कृष्ट के भेद से अनेक प्रकार के कर्मों का और शिल्पशत का अलग २ ही उपदेश दिया है ऐसा समझना चाहिये। कलाओं के लेखादिक जो ७२ भेद हैं और इनका जो अर्थ है वह सब मैंने ज्ञातासूत्र के प्रथम अध्ययन का जो वीसमा सूत्र है उसकी टोका में खुलाशा किया है। अतः यह विषय वहां से अच्छी तरह जाना जा सकता है । ६४ जो स्त्रियों की कलाएँ हैं वे इस प्रकार से हैं-नृत्य १, औचित्य २, चित्र ३, वादित्र ४, मंत्र ५, तन्त्र ६, ज्ञान ७, विज्ञान ८, दम्भ ९, जलस्तम्भ १०, गीतमान ११, तालमान १२, मेघवृष्टि १३, जलवृष्टि १४, आरामरोपण १५, आकारगोपन १६, धर्मविचार १७, शकुनसार, १८. क्रियाकल्प १९, संस्कृतजल्प २०, तृणहार काष्ठहार कृषिवाणिज्यकान्यपि । कर्मण्यासूत्रयामास लोकानां जीविका कृते ॥१॥ આ પ્રાચીન કથન મુજબ કૃષિ વાણિજ્યાદિ કર્મો પણ ભગવાન વડે જ ઉપદિષ્ટ થયા छ, माम एनसे. 'कर्मणाम्' मा द्वितीया भां षष्ठी ययेही छे. येथा भगवान જાન્ય, મધ્યમ અને ઉત્કૃષ્ટના ભેદથી અનેક પ્રકારના કર્મોને અને શિલ્પશતેને જુદા જુદા સ્વરૂપમાં જ ઉપદેશ કર્યો છે, આમ સમજવું જોઈએ. લેખાદિકના રૂપમાં કલા ના જે ૭૨ ભેદ છે અને એમના જે અર્થો છે, તે વિષે મેં “જ્ઞાતાસૂત્ર' ના પ્રથમ અધ્ય યનના, ૨૦ માં સૂત્રની ટીકામાં સ્પષ્ટતા કરી છે. એથી આ સંબંધમાં જિજ્ઞાસુઓ તે ગ્રન્થનું અધ્યયન કરીને વિશેષ જ્ઞાન પ્રાપ્ત કરી શકે છે. સ્ત્રીઓની ૬૪ કલાઓ આ પ્રમાણે छ. १ नृत्य, २ मौचित्य, 3 [५त्र, ४ पाहित्र, ५ मत्र, इतन्त्र, ७ ज्ञान, ८ विज्ञान, ૯ દંભ, ૧૦ જલસ્તંભ, ૧૧ ગીતમાન, ૧૨ તાલમાન, ૧૩ મેઘવૃષ્ટિ, ૧૪ જલવૃષ્ટિ, ૧૫ આરામ પણ, ૧૬ આકારગેપન, ૧૭ ધર્મવિચાર ૧૮ શકુનસાર, ૧૯ કિયાકલ્પ, ૨૦ જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્રા
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy