SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ ३२८ ___ जम्बूद्वीपप्रज्ञप्तिसूत्रे णाम दंडणीई होत्था ते णं मणुया धिक्कारेणं दंडेणं हया समाणा जाव चिटुंति ॥सू० ३८॥ _छाया-तत्र खलु सुमति प्रतिश्रुति सोमकर सीमन्धर क्षेमङ्कराणाम् एतेषां पञ्चानां कुलकराणां हाकरो नाम दण्डनीतिरभवत् ते खलु मनुजा हाकेरेण दण्डेन हताः सन्तो लज्जिता विलज्जिता व्यर्द्धा भीतास्तूष्णीका विनयावनतास्तिष्ठन्ति । तत्र खलु क्षेमन्धर विमलवाहन चक्षुष्मद् यशस्वद भियन्द्राणाम् एतेषां खलु पञ्चानां कुलकराणां माकरो नाम दण्डनीतिरभवत्, ते खलु मनुजा माकारेण दण्डेन हताः सन्तो यावत् तिष्ठति । तत्र खलु चन्द्रामप्रसेनजिन्मरुदेव नाभि ऋषमाणाम् एतेषां खलु पञ्चानां कुलकराणां धिक्कारो नाम दण्डनीति रभवत् , ते खलु मनुजा धिक्कारेण दण्डेन हताः सन्तो यावत् तिष्ठन्ति ।।सू० ३८॥ एते कुलकरत्वं कथं कृतवन्तः ? इत्यह टीका--तत्थ णं' इत्यादि, 'तत्थ' तत्र - तेषु पञ्चदशसंख्यकेषु कुलकरेषु मध्ये 'ण' खल 'सुमइ पडिस्सुइ सीमकर सीमधर खेम कराणं एएसिं पचण्ह कुलगराणं' सुमति प्रतिश्रुति सीमङ्करसीमन्धरक्षेमङ्कराणाम् एतेषां पश्चानां कुलकराणां काले 'हक्कारे' हाकारो = 'हा' इत्यधिक्षेपार्थकः शब्दस्तस्य करणम् नाम 'दंडणीई' दण्डनीतिः - दण्डनं दण्डः = अपराधिनामनुशासनं तत्र नीतिः = न्यायः 'होत्था' अभवत् = समुत्पन्नः । अत्रेदं बोध्यम् तृतीयारकान्ते कालदोषेण अल्पीभूतेषु कल्पवृक्षेषु सन्तु, तत्र तेषां युगलिकमनुजानां ममत्वे जायमाने ते कल्पवृक्षाः तै मनुजैः स्वकीयत्वेन परीगृहीताः । तत्रान्य परिगृहीते कस्मिंश्चित् कल्पवृक्षे केनचिद अब इन्होंने कुलकरता कैसे की-इस बात काक कथन सूत्रकार करते हैं "तत्थ ण सुमइ, पडिस्सुइ सीमकर, सीमंधर, खेमंकराणं एएसिं पंचण्ह' इत्यादि । टीकार्थ- "तत्थ णं सुमइ पडिस्सुइ, सीमंकर, सीमंधर खेमकराणं एएसि पंचण्हं" इन पन्द्रह कुलकरों में से सुमति, प्रतिश्रुत, सीमंकर, सीमंघर और क्षेमंकर इन पांच कुलकरों के समय में "हाहाकार" इस नाम की दण्डनीति थी, "हा" यह शब्द अधिक्षेप का वाचक है।, इसका करना हाहाकार है, अपराधियों को अनुशासन में लेना यह दण्ड है, इस दण्ड के लिये जो नीति-न्याय है वह दण्डनोति है, यहां ऐसा समझ लेना चाहिये-तृतीय आरक के अन्त में कालदोष के प्रभाव से जब कल्पवृक्ष थोडे से रह गये -तब उन कल्पवृक्षों के ऊपर उन युगलिक હવે તેમણે કુલકરતા કેવી રીતે કરી ? આ વાતનું સૂત્રકાર કથન કરે છે – 'तत्थण सुमइ पडिस्सुइ सीमंकर सीमंधर खेमकराणं पपसि एचण्ह'-इत्यादि-सूत्र ॥३८॥ ટીક થે-એ ૧૫ કુલકરોમાંથી સુમતિ, પ્રતિસૃતિ સીમંકર, સી મધર, અને ક્ષેમકર એ पांय सरोना समयमा 'हाहाकार' नामे ४९ नीति ती. 'हा' श६ मधिो५ वाय छे. मेनु કરવું ‘હાહાકાર' છે. અપરાધીઓને અનુશાસનમાં રાખવા એ દડના માટે જે નીતિ-ન્યાય છે, તે દડનીતિ છે. અહીં આમ સમજવું જોઈએ. તૃતીય આરતા અંતમાં કાળ દોષના જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy