SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ ૨૨ जम्बूद्वीपप्रज्ञप्तिसूत्रे यैव द्वीपसमुद्राणां प्रमाणं विवक्षितमितिविज्ञेयमिति । तथा 'तिणिजोयण सयसहस्साई' त्रीणि योजनशतसहस्राणि त्रीणि लक्षाणि 'सोलससहस्साई' षोडश सहस्राणि योजनानि 'दोन्निय सत्तावीसे जोयणसए' द्वे यो ननशते सप्तविंशे सप्तविंशत्यधिके 'तिष्णियकोसे' त्रयः-त्रिसरल्यकाः क्रोशाः, 'अट्ठावीसं च धणुसयं' अष्टाविशम्-अष्टाविशत्यधिकं धनुः शतं 'तेरस अंगुलाई त्रयोदशाङ्गलानि 'अद्धंगुलं च किंचिविसेसाहिय परिक्खेवेणं पण्णत्ते' अधांमुलं च किञ्चिद्विशेषाधिकमित्येतावान् परिक्षेपेण परिधिना जम्बूद्वीपो द्वीपः प्रज्ञप्तः ॥सू०३॥ अथाऽऽकारभावप्रत्यवतारविषयकप्रश्नस्योत्तरमाह----- मूलम्-से ण एगाए वईरामईए जगईए सव्वओ समंता संपरिक्खित्ते । सा णं जगई अट्ठ जोयणाई उर्दू उच्चत्तेणं, मूले वारस जोयणाई विक्खंभेणं, मज्झे अट्ठ जोयणाई विक्खंभेणं, उवरि चत्तारिजोयणाई विक्खंभेणं, मूले वित्थिन्ना मज्झे संखिता उवरि तणुया गोपुच्छसंठाणसंठिया सव्ववइरामई अच्छा सहा लण्हा घट्टा मट्ठा णीरया निम्मला णिप्पंका णिक्कंकटच्छाया सप्पभा समरीइया सउज्जोया पासाइया दरिसणिज्जा अभिरुवा पडिरूवा । सा णं जगई एगेणं महंतगवक्खकडएणं सवओ समंता संपरिक्खित्ता । से णं गवक्खकडए अद्धजोयणं उर्दू उच्चत्तेणं पंच धणुसयाई विक्खंभेणं सबरयणामए अच्छे जाव पडिरूवे। तोसेणं जगईए उप्पिं बहुमज्झदेसभाए एत्थणं महई एगा पउमवरवेइया पण्णता, अद्धजोयणं उड्ढे उच्चत्तेणं पंच धणुसयाई विक्खंभेणं जगई समिया परिक्खेवेणं सव्व. स्यणामई अच्छा जाव पडिरूवा । तीसेणं पउमवरवेइआए अयमे को लेकर ही द्वीप समुद्रों का प्रमाण कहा हैं ऐसा जानना चाहिये इस जम्बू द्वीप की परिधि का प्रमाण ३ लाख १६ हजार दो सौ २७ योजन एवं ३ कोश २८ धनुष १३॥ अंगुल से कुछ अधिक हैं ॥३॥ ને લઈને જ દ્વીપ સમુદ્રોનું પ્રમાણું કહેવામાં આવેલ છે, આમ સમજવું જોઈએ. આ જબૂદ્વીપની પરિધીનું પ્રમાણ ૩૩ લાખ ૧૬ હજાર બસે ૩૭ (૩૩૧૬૨૩૭) જન અને ૩ કેશ ૨૮ ધનુષ ૧૩ા અંગુલ કરતાં કંઈક વધારે છે. ગ્રા જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy