SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ जम्बूद्वीपप्रज्ञप्तिसूत्रे सुषम दुष्पमाया अन्तिमे त्रिभागे यथा लोकव्यवस्था जाता, तां प्रतिपादयतिमूलम् - तीसे णं समाए पच्छिमे तिभाए पलिओवमद्रुमभागावसेसे एत्थ णं इमे पण्णरस कुलंगरा समुप्पज्जित्थो तं जहा सुमइ १. पडिस्इ २. सीमंकरे ३. सीमंधरे ४. खेमंकरे ५. खेमंधरे ६. विमलवाहणे ७. चक्खुमं ८ जसमं ९. अभिचंदे १०. चंदामे ११. पसेइ १२, मरुदेवे १३ नाभी १४ उसमे १५ त्ति | सू० ३७॥ ३२४ छाया - तस्याः खलु समायाः पश्चिमे त्रिभागे पल्योपमाष्टमभागावशेषे अत्र खलु इमे पञ्चदश कुलकराः समुदपद्यन्त तद्यथा - सुमतिः १, प्रतिश्रुतिः २, सीमङ्करः ३, सोमन्धरः ४, क्षेमङ्करः ५, क्षेमन्धरः ६, विमलवाहनः ७ चक्षुष्मान् ८, यशस्वान् ९, अभिचन्द्रः १०, चन्द्राभः ११, प्रसेनजित् १२, मरुदेवः १३, नाभिः १४, ऋषभः १५, इति ॥ सू० ३७॥ टोका - 'ती से णं' इत्यादि - 'ती से' तस्याः - सुपम दुष्पमायाः 'णं' खलु 'समाए' समायाः पच्छिमे तिभाए पलिओ मट्टमभागाव से से' पश्चिमे त्रिभागे पल्योपमाष्टमभागावशेषे कृताष्टभागस्य पल्योपमस्य अष्टमे भागे अवशिष्टे सति, 'एत्थ' अत्र एतदभ्यन्तरे 'णं' खलु 'इमे, इमे वक्ष्यमाणाः 'पण्णरस कुलगरा' पञ्चदश कुलकराः = = लोकव्यवस्थाकारिणः कुलकरणशीलाः विशिष्ट बुद्धियुक्ताः पुरुषविशेषाः 'समुप्पज्जित्था ' समुदपद्यन्त समुत्पन्नाः, 'तं जहा ' तद्यथा - 'सुमई' सुमतिरित्यादि पञ्चदशनामानि सूत्रोक्तानि बोध्यानि । तृतीय आरे के तीन त्रिभाग किये गये हैं || ३६ | इस आरे के अन्तिम त्रिभाग में जैसी लोक की व्यवस्था होती है अब सूत्रकार उसका प्रतिपादन करते हैं- 'तीसे णं समाए पच्छिमे विभाए पलिओममभागाव से से' इत्यादि । टीकार्थ-उस सुषम दुष्षमा नामके तृतीय आरे के अन्तिम विभाग की समाप्ति होने में जब पल्योपम का आठवां भागमात्र समय बाको रहता है तब ये " इमे पण्णरस कुलगरा समुप्प - ज्जित्था" १५ कुलकर उस समय उत्पन्न होते हैं - "तं जहा ” उनके नाम इस प्रकार से हैं“सुमई १, पडिस्सुई २, सोमंकरे ३, सीमंधरे ४, खेमंकरे, ५, खेमंधरे ६, विमलवाहणे ७, चરૂપમાં આવી જાય છે. આ કારણાથી આ તૃતીય આરકના ત્રણ ત્રિભાગા કરવામાં આવેલ છે.।૩૬।। ટીકા આ સ્મારકના અ ંતિમ ત્રિભાગમાં જેવી લેાકની વ્યવસ્થા હાય છે. તે વિષે હવે સૂત્રકાર પ્રતિપાદન કરે છે. 'तीसे णं समाए पच्छिमे तिभाए पलिओवमट्ठ भागावसेसे' इत्यादि सूत्र ॥३७॥ ટીકા-તે સુષમદુખમા નામક તૃતીયૂ આરાના અંતિમ ત્રિભાગની સમાપ્તિ થવામાં क्यारे पस्योपमा आउभो लाग मात्र जी रहे छे त्यारे थे "इमे पण्णरस कुलगरा समुप्प ज्जित्था १५ सरीते समये उत्पन्न थाय छे. 'तू जहा " तेभना नाम मा प्रभाछ 'सुमई १, डिस्सु २, सीमंकरे ३, सीमंधरे ४, खेमंकरे ५, खेमन्धरे ६, विमलवाहणे ८, चक्खुमं ८, जसमं ९, अभिचंदे १०, चंदामे १९, पसेणई १२, मरुदेवे १३, णाभी १४, જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy