SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ प्रकाशिकाटीका द्वि० वक्षस्कार सू. ३६ तृतीयारकस्वरूपनिरूपणम् ३२१ 'तीसे गं भंते ! समाए पच्छिमे तिभाए भरहे वासे मणुयाणं केरिसए आयारभावपडोयारे' हे भदन्त ! तस्याः खलु समायाः पश्चिमे त्रिभागे भरते वर्षे मनुजानां कीदृश आकारभाव प्रत्यवतार:=स्वरूपपर्यायप्रादुर्भावः 'होत्था' प्रज्ञप्तः ? भगवानाह-गोयमा ! तेसिं मणुयाणं छविहे संघयणे' हे गौतम ! तेषां मनुजानां पइविधं सहननं भवति, 'छबिहे संठाणे' पइविधं च संस्थानं भवति । तथा ते मनुजा 'बहूणि धणुसयाणि उद्धं उच्चत्तेण' बहूनि धनुश्शतानि उर्ध्वमुच्चत्वेन भवन्ति । तथा ते मनुजाः जहण्णेणं संखिज्जाणि वासाणि' जघन्येण संख्येयानि वर्षाणि 'उक्कोसेण असंखिज्जाणि वासाणि आउयं पालेति' उत्कर्षेण च असंख्येयानि वर्षाणि आयुः पालयन्ति, 'पालित्ता' पालयित्वा 'अप्पेगइया' अप्येकके केचित् ‘णियरग मो' 'निरयगामिनो-नारका भवन्ति, 'अप्पेगइया' अप्येकके 'तिरियगामी' तिर्यग्गामिनो भवन्ति, 'अप्पेगइया मणुस्सगामी' अप्येकके मनुष्यगामिनो भवन्ति, 'अप्पेगइया देवगामी' अप्यकके देवगामिनो भवन्ति 'अप्पेगइया सिझंति' अप्येकके सिध्यन्ति सकलकार्यकारितया सिद्धा भवन्ति 'जाव' यावतिमाए भरहे वासे मणुयाणं केरिसए आयर भाव पडोयारे होत्था" अब गौतम ने प्रभु से पूछा है हे भदन्त ! उस तृतीय काल के अन्तिम त्रिभाग में भरत क्षेत्र में मनुष्यों का स्वरूप कैसा होता है ? इसके उत्तर में प्रभु कहते है- "गोयमा तेसिं मणुयाणं छविहे संघयणे, छविहे संठाणे, बहूणि धणुसयाणि उड्ढं उच्चत्तेणं जहण्णेणं संस्विजाणि उक्कोसेणं असंखिज्जाणि वासाणि आउयं पालंति." हे गौतम ! इस काल के मनुष्यों के ६ प्रकार का संहनन एवं छह प्रकार का संस्था न होता है तथा इनके शरीर की ऊँचाई सैकडों धनुष की होती है. इनकी आयु जघन्य से संख्यात वर्ष की और उत्कृष्ट से असख्यात वर्षों की होती है. इस आयु का पालन करके अर्थात् इस आयु को पूर्णरूप से भोग करके इनमें से कितनेक तो मर कर नरक गति में जाते हैं. कितनेक तियञ्च गति में जाते हैं, कितनेक देवगति में जाते हैं और कितनेक मनुष्यगति में जाते साथी शामित छ हती. "तीसे ण भंते ! समाए पच्छिमें तिभाए भरहे वासे मणुयाणं केरिसए आयारभावपडोयारे होत्था' व गौतम प्रभुने मेवी शत प्रश्न १२ છે કે હે ભદંત ! તે તૃતીય કાળના અંતિમ ત્રિભાગમાં ભરતક્ષેત્રમાં મનુષ્યનું સ્વરૂપ કેવું डायछ? शनापासभा प्रभु ४३ छः 'गोयमा ! तेसि मणुयाण छविहे संघयणे, छविहे संठाणे, बहूणि धणुसयाणि उढ़ उच्चत्तेण जहण्णेण संखिज्जाणि वासाणि ऊक्कोसेणं असंखिज्जाणि वासाणि आऊयं पालंति० "3 गोतम ! ॥ ना मनुष्यान પ્રકારના સંહનન અને પ્રકારના સંસ્થાને હોય છે. તેમજ એમના શરીરની ઊંચાઈ સેંકડો ધનુષ જેટલી હોય છે, એમના આયુષ્યની અવધિ જઘન્યથી સંખ્યાત વર્ષની અને ઉત્કૃષ્ટથી અસંખ્યાત વર્ષો જેટલી હોય છે. આયુને ભોગવીને એટલે કે સંપૂર્ણ રીતે આ આયનો ઉપભોગ કરીને એમાંથી કેટલાક તે નરક ગતિમાં જાય છે, કેટલાક તિયંગ ગતિમાં જાય છે, કેટલાક દેવગતિમાં જાય્ છે અને કેટલાક મનુષ્ય ગતિમાં જાય છે, તેમ જ કેટલાક એવા પણ હોય છે કે જેઓ સિદ્ધ અવસ્થાને પણ પ્રાપ્ત કરે છે. અહીં યાવત પરથી જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્રા
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy