SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ प्रकाशिकाटीका द्वि० वक्षस्कार सू. ३४ सुषमानामक द्वितीयारकवर्णनम् ३०९ गाथाः- संघयणं संठाणं, उच्चत्तं आउयं च मणुयाणं । अणुसमयं परिहायइ, ओसप्पिणी कालदोसेण ॥१॥ कोहमयमायलोभा, ओसन्नं वड्ढए य मणुयाणं । कूड तुल कूडमाणा, तेणाऽणुमाणेण सव्वंपि ॥२॥ विसमा अज्ज तुलाओ, विसमाणि य जणवएसु माणाणि । विसमा रायकुलाई, तेण उ विसमाइ वासाइ ॥३।। विसमेसु य वासेसु, हुति असाराई ओसहिबलाइ । ओसहि दुबल्लेण य, आउ परिहायई णराणं ।।४।। छाया- संहननं संस्थानम् उच्चत्वम् आयुश्च मनुजानाम् । अनुसमयं परिहीयते अवसर्विणोकाल दोषेण ॥१॥ क्रोधमदमायालोभाः प्रायो वर्धन्ते च मनुजानाम् । कूटतुला कूटमाने तेनानुमानेन सर्वमपि ॥२॥ विषमा अद्य तुलाः विषमाणि च जनपदेषु मानानि । विषमाणि राजकुलानि तेन तु विषमाणि वर्षाणि ॥३॥ तात्पर्य ऐसा है कि-प्रथम अवसर्पिणी काल में उत्थान आदि प्रथम समय में उत्कृष्ट होते हैं इसके बाद क्रमशः ये द्वितीयादि समयों में हीन होते जाते हैं इस प्रकृत विषय में प्राचीन गाथाएँ इस प्रकार से हैं - "संघयणं सठाणं उच्चत्तं आउयं च मणुयाणं, । अणुसमयं परिहायइ, ओस प्पिणीकालदोसेण ॥१॥ कोह मयमायलोभा ओसन्नं वड्ढए य मणुयाणं । कूडतुल कूडमाणा तेणाऽणुमाणेण सव्वंपि ॥२॥ विसमा अज्जतुलाओ विसमाणि य जणवएसु माणाणि । विसमारायकुलाई तेण उ विसमाई वासाइं।।३।। विसमेसु य वासेसु हुँति असाराइं ओसहिबलाई । ओसहि दुब्बलेण य आउ परिहायइ णराणं ॥४॥ છે તે આનું તાત્પર્ય આ પ્રમાણે છે કે–પ્રથમ અવસર્પિણી કાળમાં ઉત્થાન આદિ પ્રથમ સમયમાં ઉત્કૃષ્ટ હોય છે. ત્યારબાદ-કમશ: એઓ દ્વિતીયાદિ સમયોમાં હીન થતા જાય છે. આ પ્રકૃતિવિષયમાં પ્રાચીન ગાથાઓ આ પ્રમાણે છે : संघयण संठाण उच्चत्तं आउयं च मणुयाणं, अणुसमय परिहायइ ओसप्पिणी कालदोसेण ।१।। कोहमयमाय लोभा ओसन्न बडूढए य मणुयाण कुडतुलकुडमाणा तेणंऽणुमाणेण सव्वेपि ।२। बिसमा अज्ज तूलाओ विसमाणि य जणवपसु माणाणि, विसमा रायकुलाई तेण उ विसमाइ वासाई॥३॥ विसमेसुय वासेसु हुति असाराई ओसहिबलाई। ओसहि दुब्बलेण य आउ परिहायइ णराणं ॥४॥ જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy