SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ २० जम्बूद्वीपप्रज्ञप्तिसूत्रे तेन संस्थितः एतत्तुल्यो वृत्तः । 'रहचक्कबाल संठाण संठिए वट्टे' पुनः कीदृशो वृत्तः १ रथचक्रवालसंस्थानसंस्थितः रथशब्दोऽत्र रथाङ्ग (चक्र) पर:, तेन रथस्य- रथाङ्ग (चक्र) स्य यत् चक्रवालं मण्डलं तद्वत् यत् संस्थानं तेन संस्थितः वृत्त:1:- वर्तुलः, तथा ' पुक्खर कण्णिया संठाणसंठिए वट्टे' पुष्करकर्णिका संस्थानसंस्थितः पुष्करं कमलं तस्य या कर्णिका - वीजकोशी तद्वत् यत् संस्थानं तेन संस्थितः - कमलमध्यभागाकारसंस्थितः Carea वृत्त:, तथा 'डिपुण्णचंद संठाणसंठिए वट्टे ३' परिपूर्णचन्द्रसंस्थानसंस्थितःपरिपूर्णः षोडशकलासम्पन्नो यश्चन्द्रः तद्वत् यत् संस्थानं तेन संस्थितः अखण्डचन्द्रमण्डलाकारसंस्थानसंस्थितः एवं वृत्तः । वृत्तत्व प्रदर्शनेनानोपमापदकथनं नानादेशीय विनेयानां बुद्धिवैशद्यार्थम् । इति संस्थानविषयक तृतीयप्रश्नस्योत्तरम् ३ | अथ सामान्यतः प्रागुक्तमेव प्रमाणं विशेषतो दर्शयितुमाह - ' एगं इत्यादि । 'ए जोयण सय सहस्से आयामविक्खंभेणं' एकं योजनशतसहस्रमायाम-विष्कम्भेण - आयामो दैर्ध्य - विष्कम्भः- विस्तारश्चेत्यनयोः समाहारद्वन्द्व आयाम - विष्कम्भ तेन एकं योजन शतसहस्रं योजनलक्षम् - एकलक्षसंख्यकयोजनप्रमाण दैर्घ्यविस्तारयुक्तो जम्बूद्वीप इति । इसके गोल आकार को उपमित किया गया है क्योंकि तैल में तले हुए पुये का आकार गोलाई परिपूर्ण होता है अथवा रथ के पहिये का चक्र वाल जैसा गोल होता है उसी तरह की गोलाई इसकी है यहां रथ से रथ का चक्रग्रहीत हुआ है । अथवा पुष्कर- कमल कर्णिका जैसी पूर्णरूप गोल होती है वैसी गोलाई इसकी है अथवा “पडिपुण्ण चंद संठाणसंठिए" अपनी १६ कलाओं से परिपूर्ण चंद्रमा को जैसी गोलाई होती है वैसी हो गोलाई इस जम्बूद्वीप नाम के द्वीप की है इस तरह गोलाई के दिखाने में जो ये नाना उपमान पदों का कथन किया है वह नानादेशीय बिनेय जानों कीं बुद्धि को विशदता के निमित्त कियागया है इस कथन से तृतीय प्रश्न का उत्तर सूत्रकार ने दिया है "एगं जोयण सयसहस्से आयामविक्खभेणं तिण्णि जोयणसय सहस्साईं सोलससहस्साईं दोण्णि य सत्तावीसे जोयणसए तिण्णि य कोसे अट्ठावीसं च धणुस આકાર ને ઉપમિત કરવામાં આવેલ છે કેમ કે તેલમાં તળેલા અપૂપ ને આકાર ગાલાકૃતિમાં પરિપૂર્ણ હોય છે. અથવા રથના પૈડાના ચક્રવાલ જે પ્રમાણે ગેાળ હોય છે તેમજ તે પણુ ગાળ છે, અહીં' રથથી રથનું ચક્ર ગ્રહીત થયેલ છે. અથવા પુષ્કર-કમળ-ની કણિકા प्रेम पूर्ण ३५थी गोज होय तेवा गोलाकृति सेनी छे अथवा “पडिपुण्ण बंदठाण સં”િ પેાતાની ૧૬ કળાઓથી પરિપૂર્ણ ચંદ્રમા ની જેવી ગાલ આકૃતિ હોય છે તેવી જ ગાલાકૃતિ આ જ ખૂદ્વીપ નામના દ્વીપની છે. આ પ્રમાણે અહી' ગાલાકૃતિ થી સંબદ્ધ અનેક ઉપમા પદનું કથન કરવામાં આવ્યુ છે તે નાનાદેશીય વિનય (શિષ્ય) જનેાની બુદ્ધિની વિશતા માટે કરવામાં આવેલ છે. આ કથન થી ત્રીજા પ્રશ્નના જવાબ સૂત્રકારે આપ્યા छे. "परां जोयणसयसहस्सं आयामविक्खंभेणं तिष्णि जोयण सय सहस्साइं सोलस सहस्लाई दोणि य सत्तावीसे जोयणसए तिष्णि कोसे अट्ठावीस च धणुस तेरसं अंगुलाई જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy