SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ २९४ ___ जम्बूद्वीपप्रज्ञप्तिसूत्रे पण्णत्ता' हे गौतम ! ते मनुजाः समचतुरस्रसंस्थानसंस्थिताः-समचतुरसं-तुल्यारोहपरिणाहं, तच्च, संस्थानं समचतुरस्रसंस्थानं तेन संस्थिताः । अथ पृष्ठकरण्डक संख्याविषये पृच्छति-'तेसि णं' इत्यादि । 'तेसिणं मणुयाणं वेछपण्णा पिट्टकरंडयसया' तेषां मनुजानां द्वे षद् पञ्चाशत् पृष्ठकरण्डकशते-षट्र पञ्चाशदधिका द्विशतसंख्यकपृष्ठकरण्डकाः 'पण्णत्ता' प्रज्ञप्ते । अत्र संहननसंस्थापृष्ठकरण्डकविषयाणि सूत्राणि पूर्वमुक्तानि तथाप्येपां पुनरुपादानं तेषां सर्वेषां संहननादिकं समानं भवतीति सूचनायेति । पुनीतमस्वामोपृच्छति- ते णं भंते ! मणुया कालमासे' हे भदन्त ! ते खलु मनुजाः कालमासे मरणसमये 'कालं किच्चा' कालं कृत्वा मृत्वा 'कहिं गच्छंति' क्व गच्छन्ति= कस्मिन् लोके प्रयान्ति ? 'कहि उववज्जति' क्व उत्पद्यन्ते ? भगवानाह-'गोयमा ! छम्मासावसेसाउया' हे गौतम ! षण्मासावशेषायुषः-पण्मासावशेष षण्मासावशिष्टम् आयुर्येषां ते तथाभूता कालधर्मप्राप्तौ अवशिष्टपण्मासाः विहितपरभवायुबन्धाः सन्तस्ते मनुजाः यथासमयं 'जुयलग' युगलकं-युग्म 'पसवंति' प्रसुवते-जनयन्ति । तद युगलम् 'एगणपण्णं राइंदियाई' एकोनपश्चाशद् रात्रिन्दिवम् अहोरात्रान् 'सारखंति' संरक्षन्तिसमचतुरक्ष संस्थान वाला कहा गया है बराबर आरोह ओर परिणाह जिसका होता है उसका नाम समचतुरस्त्र संस्थान है, "तेसि णं मणुआणं बे छप्पण्णा पिट्ठकरंडयसया पण्णत्ता समणा उसो" हे श्रमण आयुष्मन् ! उनके पृष्ठ करण्डक २५६ होते हैं, यद्यपि यह कथन पीछे किया जा चुका है, परन्तु फिर भी जो यहां पर दुहराया गया है उसका कारण इन सबका संहननादि सब समान होता है इस बातको सूचित करता है "तेणं भंते ! मणुया कालमासे कालं किच्चा कहिं गच्छंति, कहिं उववज्जति" हे भदन्त ! ये मनुष्य समय पर मर करके कहां जाते हैं ? कहां उत्पन्न होते हैं ? उत्तर में प्रभु कहते हैं"गोयमा ! छम्मासावसेसाउया जुयलयं पसर्वति" हे गौतम ? जब इनकी आयु छ मास की बाकी रहती है तब परभव की आयु का बन्ध करते हैं और युगलिक को उत्पन्न करते हैं फिर उसकी उत्पत्ति के बाद ये उसे युगलिक की “एगूणपण्णं 4ममा प्रभु छ, “गोयमा समच उरंससंठाण संठिा गौतम तमनु शरीरस મચતુરટ્યસંસ્થાનવાળું કહેવામાં આવ્યું છે. બરાબર આરેહ અને પરિણાહ જેમનું हाय छ तनु नाम समयतुर संस्थान छे, 'तेसिण मणुआण बेछप्पण्णा पिट्ट करंडय सया पण्णता समणाउसो' हे श्रम आयु भन्! तमना १४४२२५६ डाय छे. આ જાતનું કથન પહેલાં કરવામાં આવેલ છે, પણ છતાએ અહીં' જે બીજી વખત કહેવામાં આવ્યું છે તેનું કારણ આ પ્રમાણે છે કે એમનું સંહનન વગેરે બધું સમાન હોય છે. આ વાતને સૂચિત કરવા માટે જ અહીં ઉપર્યુક્તકથનની બીજી વખત આવૃત્તિ કરવામાં આવી छ तेण भते मणुआ कालमासे काल किच्चा कहिं गच्छंति, कहिं उववज्जति', महन्त એ મનુષ્ય યથા સમયે મૃત્યુ પ્રાપ્ત કરીને કયાં જાય છે કયાં ઉત્પન્ન થાય છે? ઉત્તરમાં પ્રભુ छ, 'गोयमा छम्मासाबसेसाउया जुश्रलयं पसवंति'भोतम न्यारे समायु માસ જેટલું બાકી રહે છે ત્યારે એ પરભવના આયુને ખબ્ધ કરે છે અને યુગલિકને ઉ. (पन्न ४३ छे. युगलिनी उत्पत्ति ५७ी अमे। युगलिनु 'एगूणपण्ण राइंदियाई सार જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy