SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ २९२ जम्बूद्वीपप्रज्ञप्तिसूत्रे श्रमणायुष्मन् ! । ते खलु भदन्त ! मनुजाः कालमासे काल कृत्वा क्व गच्छन्ति ! क्व उत्पद्यन्ते ?, गौतम ! षण्मासावशेषायुषो युगलकं प्रसुवते एकोनपञ्चाशद् रात्रिन्दिबानो संरक्षन्ति संगोपयन्ति, संरक्ष्य संगोप्य कासित्वा क्षुत्वा जृम्भित्वा अक्लिष्टा अथिता अपरितापिताः कालमासे कालं कृत्वा देवलोकेषु उत्पद्यन्ते, देवलोकपरिग्रहाः खलु ते मनुजाः प्राप्ताः । तस्याः खलु भदन्त ! समायां भरते वर्षे कतिविधाः मनुष्याः अन्वषजन् ?, गौतम ! षविधाः प्रज्ञप्ताः, तद्यथा पद्मगन्धाः १ मृगगन्धाः २ अममाः ३ तेजस्तलिनः ४ सहाः ५ शनैश्चारिणः ६ ॥सू० ३३॥ टीका-'तीसे णं' इत्यादि। 'तीसे णं भंते ! समाए भरहे वासे मणुयाणं केवइयं कालं ठिई पणत्ता' हे भदन्त ! तस्यां खलु समायां भरते वर्षे मनुजानां कियन्तं कालं स्थितिः प्रज्ञप्ता ? भगवानाह-'गोयमा ! जहण्णेणं देसणाई तिण्णि पलिओवमाई' हे गौतम ! जघन्येन देशोनानि त्रीणि पल्योपमानि, 'उकोसेणं तिण्णि पलिओवमाई' उत्कर्षेण च त्रीणि पल्योपमानि स्थितिस्तेषां मनुजानां प्रज्ञप्ता । अत्र ‘देशोनानि' इति विशेषणं युगलिक स्त्रियमाश्रित्य बोध्यम् । देशोनता च पल्योपमासंख्येयभागन्यूनतया बोध्या । अथ शरीरावगाहनाविषये पृच्छति---'तीसे णं भंते ! समाए भरहे वासे मणुयाणं सरीरा "तीसे णं भंते ! समाए भरहे वासे मणुयाणं केवइयं कालं ठिई पण्णत्ता' इत्यादि । टीकाथ-"तीसे णं भंते ! समाए भरहेवासे मणुयाणं केवइयं कालं ठिई पण्णत्ता" इस सूत्र द्वारा गौतमने प्रभु से ऐसा प्छा है-हे भदन्त ? उससुषमसुषमाकाल में भरतक्षेत्र में मनुष्यों की स्थिति कितने काल की होती है इसके उत्तर में प्रभु कहते हैं-'गोयमा जहाणेणं देसूणाई तिण्णि पलि ओवमाइं उक्कोंसेणं देसूणाई तिण्णि पलिओवमाई” हे गौतम उस सुषमसुषमाकाल के समय में भरतक्षेत्र के मनुष्यो की आयु जधन्य कुछ कम तीन पल्योपम की होती है और उत्कृष्ट कुछ कम तीन पल्योपम की होती है यहां कुछ कम जो तीन पल्योपम की आयु कही गई है वह युगलिक स्त्रियों की आयु की अपेक्षा लेकर कही गई है तथा पल्योपम के असंख्यातवें भाग से जो हीनता है वही यहा कुछ कम के स्थान पर गृहीत हुई है अब गौतम शरीरावगाहना के सम्बन्ध तीसे ण भते ! समाए भरहे वासे मणुयाण केवइयं कालं ठिई पण्णत्ता'-इत्यादि सूत्र३३॥ ટીકાથ–આ સૂત્ર વડે ગૌતમે પ્રભુને આજાતને પ્રશ્ન કર્યો છે કે-હે ભદન્ત ! તે સુષમ સષમા કાળમાં ભરત ક્ષેત્રમાં મનુષ્યની સ્થિતિ કેટલા કાળની હોય છે ? એના જવાબમાં પ્રભુ -गोयमा ! जहणेण्ण देसूणाई तिण्णि पलिओवमाई उक्कोसेण-देसूणाई तिण्णि ૪િ ગોલમારું હે ગૌતમ તે સુષમ સુષમા કાળના સમયમાં ભરત ક્ષેત્રના મનુષ્યનું આયુ જઘન્ય-કંઈક સ્વ૫ ત્રણ પલ્યોપમ જેટલું હોય છે અને ઉત્કૃષ્ટથી કંઈક કમ ત્રણ પલ્યોપમ ત્ર હોય છે. અહીં જે કંઈક કમ ત્રણ પલ્યોપમ જેટલું આયુ કહેવામાં આવેલ છે, તે ગલિક સ્ત્રીઓના આયુની અપેક્ષાએ કહેવામાં આવેલ છે તેમજ પલ્યોપમના અસંખ્યાતમાં લગથી જે હીનતા છે તે અહીં કંઈક કામના સ્થાને ગૃહીત થયેલ છે. હવે ગૌતમ શરીરવગાહ જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy