SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ प्रकाशिकाटीका द्वि० वक्षस्कार सू. ३२ डिंबादिविषयक प्रश्नोत्तराणि गाममारीड वा जाब सष्णिवेसमारोह वा पाणिक्खया जणक्खया कुलक्खया वण भयमारिया ? गोयमा ! णो इणट्ठे समट्ठे, ववगयरोगायका णं ते मणुया पण्णत्ता समणाउसो ! || सू० ३२|| छाया - सन्ति खलु भदन्त ! तस्यां समायां भरते वर्षे डिम्बा इति वा डमरा इति वा कलहा इति वा बोला इति वा क्षारा इति वा वैराणीति वा महायुद्धानीति वा महासंग्रामा इति वा महाशस्त्रपतनानीति महापुरुषपतनानीति वा महारुधिरनिपतनानीति वा गौतम ! नो अयमर्थः समर्थः व्यपगतवैरानुबन्धाः खलु ते मनुजाः प्रज्ञप्ताः । सन्ति खलु भदन्त ! तस्यो समायां भरते वर्षे दुर्भूतानीति वा कुलवरोगा इति वा ग्रामरोगा इति वा मण्डलरोगा इति वा पोट्टरोगा इति वा शीर्षवेदनेति वा कर्णौ ष्ठाक्षिनखदन्त वेदनेति वा कास इति वा श्वास इति वा शोष इति वा दाह इति वा अर्श इति वा अजीर्णमिति वा दकोदरम् इति वा पाण्डुरोग इति वा भगन्दर इति वा ऐकाह्निक इति वा द्वैयाह्निक इति वा त्रैयाह्निक इति वा चतुर्थाह्निक इति वा इन्द्र ग्रह इति वा धनुर्ग्रह इति वा स्कन्दग्रह इति वा कुमार ग्रह इति वा यक्षग्रह इति वा भूतग्रह इति वा मस्तकशुलमिति वा हृदय शूलमिति वा पोटशूलमिति वा कुक्षिशूलमिति वा योनिशूलमिति वा ग्राममारिरिति वा यावत्संनिवेशमारिरिति वा प्राणिक्षया जनक्षयाः कुलक्षयाः व्यसनभूता अनार्याः गौतम ! नो अयमर्थः समर्थः व्यपगतरोगातङ्काः खलु ते मनुजाः प्रज्ञप्ताः श्रमणायुष्मन् ॥सू० ३२|| २८५ टीका- 'अस्थिणं' इत्यादि । 'अस्थि भंते! ती से समाए भरहे वासे डिंबाइवा' हे भदन्त ! सन्ति खलु तस्यां समायां भरते वर्षे डिम्बा इति वा ? डिम्बाः = भयानि, 'डमराइवा' डमरा इतिवा ? डमराः=राष्ट्रे बाह्याभ्यन्तरा उपद्रवाः, 'कलहाइवा बोलाइवा खाराइवा वइराइवा महाजुattar' कलह बोल क्षार वैर महायुद्धनीतिवा : तत्र कलहः = वाचिकः, बोल:- बहुजनानां सम्मिलित आर्त्तध्वनिः क्षारः - अन्योऽन्यमात्सर्यम् वैरं - शत्रुता असहनतयाऽन्योऽन्यं "अस्थि णं भंते ! तीसे समाए भरहे वासे डिंबाइ वा डमराइ वा' इत्यादि । टीकार्थ- "तब गौतमस्वामी ने प्रभु से ऐसा पूछा है - है भदन्त ! क्या उस सुषम सुषमा नाम के आरे में इस भरत क्षेत्र में डिम्ब उपद्रव होते हैं ? डमर - राष्ट्र में भीतरी उपद्रव और बाहिरि उपद्रव होते हैं ? "कलहबोल स्वारवइर महाजुद्धाइ वा महासंगामाइ वा महासत्य पडणाइ वा महापुरिसपडणाइ वा ?' कलह वाग्युद्ध होता है ? बोल अनेक मनुष्यों की संमिलित रूप में आर्त्तध्वनि होती 'अस्थि ण भंते ! तीसे समाए भरहे वासे डिबाइ वा डमराइ वा' इत्या० || सू०३२|| ટીકા-હવે ગૌતમે પ્રભુને એ જાતના પ્રશ્ન કર્યાં છે હે ભદન્ત! શું તે સુષમસુષમાનામના આરામાં આ ભરતક્ષેત્રમાં ડિમે—ઊપદ્રવા હાય છે ? ડમરા-રાષ્ટ્રમાં અંદર અંદર उपद्रव भने जाहरी अपद्रवो होय छे ? "कलहबोल खारवइर महाजुद्धाइ वा महासंगामाइ वा मडा सत्थपडणार वा महापुरिसपडणाइ वा ! ” सह वाग्युद्ध होय हे माध અનુષ્યેાના એકી સાથે ઘાંઘાટ [અતિ ધ્વનિ] હોય છે. ખાર-પરસ્પર ઇર્ષ્યાભાવ હાય છે વેર જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy