SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ प्रकाशिकाटीका द्वि० वक्षस्कार सू.२९ आवाहविवाहादिविषये प्रश्नोत्तराणि २७३ न्दमह इति वा स्कन्दमहः कार्तिकेयनिमित्तक उत्सवः 'णागमहाइ' वा नागमह इति वा? ना गमहः नागो भवनपतिविशेषः तन्निमित्तक उत्सवः 'जक्खमहाइ' वा यक्षमह इति वा? यक्ष महः यक्षनिमित्तक उत्सवः 'भूयमहाइ वा भूतमह इति वा भूतमह भूतनिमित्तक उत्सवः यक्षभूतौ व्यन्तरदेवविशेषौ 'अगडमहाइवा' अवटमह इति वा ? अवटमहः कूपोत्सवः 'तडा गमहाइवा' तडागमह इति वा तडागमहः सरोनिमित्तक उत्सवः 'दहमहाइवा' हदमह इति वा इदमहः ह्रदनिमित्तक उत्सवः 'णदीमहाइ वा' नदीमहइति वा नदीमहः नदीमुद्दिश्य क्रियमाण उत्सवः, 'रुक्ख महाइ वा वृक्षमह इति वा वृक्षमहः वृक्षमुद्दिश्य क्रियमाण उत्सवः 'पव्वयमहाइ वा' पर्वतमह इति वा पर्वतमहः पर्वतो देशेन क्रियमाण उत्सवः 'शुभमहाइ वा' स्तूपमह इतिवा स्तूपः स्मृतिस्तंभः तन्निमित्तक उत्सवः 'चेइयमहाइ वा' चैत्यमह इति वा चैत्यनिमित्तक उत्सवश्चैत्यमह इत्युच्यते चैत्यः मृतक स्मृति चिह्न चैत्यमिति । इत्थं गौत मेन पृष्टो भगबानाह-'णो इण? सम8' नो अयमर्थः समर्थः यतो 'समणा उसो' हे आयु मन् श्रमण 'ते णं मणुया ववगयमहिमा' ते खलु मनुजाः व्यपगतमहिमानः व्यपगतो म महाइ वा भूयमहाइ वा, अगडमहाइ वा, तडागमहाइ वा दहमहाइ वा णईमहाई वा, रुक्खमहाइ वा, पव्वयमहाइ वा थूभमहाइ वा चेइयमहाइ वा ?' हे भदन्त ! क्या उस सुषम सुषमा काल के समय इस भरत क्षेत्र में इन्द्र को निमित्त करके महोत्सव किये जाते हैं ? कार्तिकेय को लक्ष्य करके महोत्सव किये जाते हैं ? नागकुमार को लक्ष्य करके महोत्सव किये जाते हैं ? यक्ष के निमित्त करके महोत्सव किये जाते हैं ? भूत को निमित्त करके उत्सव किये जाते हैं ! यक्ष और भूत ये व्यन्तर जातिके देव हैं । कुओं कूपों को निमित्त करके उत्सव किये जाते हैं तड़ाग को नि मित्त करके उत्सव किये जाते हैं ? इसी प्रकार से द्रह को नदो को वृक्ष को पर्वत को स्तूप को स्मृतिस्तम्भ को एवं चैत्य को मृतक स्मृति चिन्ह को लक्ष करके उत्सव किये जाते हैं ! इस प्रश्न के उत्तर में प्रभु कहते हैं "णो इणटे सम" हे गौतम यह अर्थ समर्थ नही हैं क्योंकि "ववगय महिमा ण ते मणुया पण्णत्ता समणाउसो" हे श्रवण आयुष्मन् वे उस काल के मनुष्य जिसको हर महाइ वा खंदमहाइ वा णागमहाइ वा जक्खमहाइ वा भूयमहाइ वा, अगडमहाइ वा तडागमहाइ वा, दहमहाइ वा णदीमहाइ वा रुक्खमहाइ वा पव्वयमहाइ वा थूम महाइवा चेइयमहाइ वा ? महन्त !शुत सुषमसुषमा ४जना समयमा म सक्षेत्रमा ४न्द्रनानिमित्त ઉત્સવ યોજવામાં આવે છે ? કાર્તિકેયને અનુલક્ષી ને મહત્સવ યોજવામાં આવે છે ? નાગ કમારને અનુલક્ષીને મહોત્સવ યોજવામાં આવે છે ? યક્ષના નિમિત્ત મહોત્સવ ૨ાજવામાં આવે છે ? ભૂતાનાં નિમિત્તે ઉત્સવ યોજવામાં આવે છે ! ભૂત એ વાનર જાતિના દે છે. કપિના નિમિત્તે ઉત્સવ યોજવામાં આવે છે ? તડાગ-તળા–ના નિમિત્તે ઉસ જવામાં આવે છે ? આ પ્રમાણે દ્રહને, નદીને, વૃક્ષને, પર્વતને, સ્તૂપકોને, સ્મૃતિસ્તાને તેમજ ચૈત્યને મૃતકમૃતિચિન્હને અનુલક્ષીને ઉત્સવ યોજવામાં આવે છે? આ પ્રશ્નના उत्तरमा प्रभु ४९ छ : "णो इणटूठे समटूठे' 8 गौतम मा मथ समथनथी, भ 'ववगय. महिमाण ते मणुया पण्णत्ता समणाउसो' श्रम आयुज्मन् ! ते आमा भनुष्यो मेवा જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy