SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ प्रकाशिकाटीका द्वि० वक्षस्कार सू.२९ आवाहविवाहादिविषये प्रश्नोत्तराणि २७१ मूलम्-अस्थि णं भंते तीसे समाए भरहे वासे आवाहाइ वा बीवाहाइ वाजण्णाइ वा सद्धाइ वा थालीपागाइ वा मियपिंडनिवेयणाइ वा? णा इणले समढे, ववगय आवाह वीवाह जण्ण सद्ध थालीपागमियपिंडणिवेयणा णं ते मणुया पण्णत्ता समणाउसो ! अत्थि णं भंते तीसे समाए भरहे वासे इंदमहाइ वा खंदमहाइ वा णागमहाइ वा जक्खमहाइ वा भूयमहाइ वा अगडमहाइ वा तडागमहाइवा दहमहाइ वा णदीमहाइ वा रुक्खमहाइवा पव्वयमहाइ वा थूभमहाइ वा चेइयमहाइ वा ? णो इणट्टे समझे, ववगयमहिमा णं ते मणुयो पण्णत्ता समणाउसो ! अत्थि णं भंते ! तीसे समाए भरहे वासे णट्ठपेच्छाइ वा जल्लपेच्छाइ वा मल्ल पेच्छाइ वा मुट्ठियपच्छाइ वा वेलंबगपच्छाइ वा कहगपेच्छाइ वा पवगपच्छाइ वालासगपच्छाइ वा ? णो इणढे समढे, ववगयकोउहल्ला णं ते मणुया पण्णत्ता सम णाउसो ! ॥सू० २९॥ छाया-अस्ति खलु भदन्त तस्यां समायां भरते वर्षे आवाह इति वा विवाह इति वा यज्ञ इति वा श्राद्ध मिति वा स्थालीपाक इति वा मृतपिण्डनिवेदनम् इति वा नो अयमर्थः समर्थः, व्यपगताऽ ऽवाहविवाहयज्ञश्राद्धस्थालीपाकमृतपिण्डनिवेदनाः खलु ते मनुजा' प्रज्ञप्ताः श्रमणायुष्मन् अस्ति खलु भदन्त तस्यां समायां भरते वर्षे इन्द्र मह इति वा स्कन्द मह इति वा नागमह इति बा यक्षमह इति वा भूतमह इति वा अवटमह इति वा तडागमह इति वा हृदमह इति वा नदीमह इति वा वृक्षमह' इति वा पर्वतमह इति वा स्तूपमह इति वा चैत्यमह इति वा नो अयमर्थः समर्थः, व्यपगतमहिमाः खलु ते मनुजा प्रज्ञप्ता श्रमणायुष्मन् अस्ति खलु भदन्त तस्यां समायां भरते बर्षे नटप्रेक्षेति वा नाटय प्रेक्षेति वा जल्लप्रेक्षेति वा मल्लप्रेक्षेति वा मौष्टिकप्रेक्षेति वा विडम्बकप्रेक्षेति वा कथक प्रेक्षेति वा प्लवकप्रेक्षेति वा लासकप्रेक्षेति वा नो अयमर्थः समर्थः व्यपगतकौतुहलाः खलु ते मनुजाः प्रज्ञप्ता श्रमणायुष्मन् ॥सू०२७१ टीका-अत्थि णं भंते ?' इत्यादि । गौतम स्वामी पृच्छति-'अस्थि णं भंते ! तोसे समाए भरहे वासे आवाहाइ वा' हे भअस्थि" हां गौतम ! ये सब वहां होते तो हैं परन्तु णो चेव णं तेसिं मणुयाणं तिब्वे रागबंधणे समुप्पज्जइ" आपस में कोई किसो के साथ सातिश तोत्र प्रेमबन्धन से बंधा हुआ नहीं हाता है ॥२८ अस्थि" i, गौतम ! माधु त्या डोय छे ५५ णो चेव ण तेसिं मणुयाणं तिब्वे रागवन्धणे समुप्पज्जइ ५२२५२ ४ धनी साथ सातशय-तीव्र-प्रेममन्धन मां मामधे २९ नथी, I॥२८॥ જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્રા
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy