SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ २५८ जम्बूद्वीपप्रज्ञप्तिसूत्रे किं तस्मिन् काले गृहाणि सन्ति ! नवा सन्ति सन्ति चेत् कि तानि विद्यमान धान्यवत्तेषामुपभोगाय न भवन्ति ! इत्यादिप्रश्नोत्तरमाह - मूलम् - अस्थि भंते! ती से समाए भरहे वासे गेहाइ वा गेहावणाइ वा गोयमा ! णो इणट्टे समट्टे रुक्खगेहालया णं ते मणुया पण्णत्ता समाउसो ! | अस्थि णं भंते! तीसे समाए भरहे वासे गामाइ वा जाव सण्णवेसाइ वा गोयमा ! णा इणट्ठे समट्ठे जहिच्छिय कामगामिणो णं ते मणुया । अस्थि णं भंते असीइ वा मसीइ वा किसीइ वा वणिएत्ति वा पणिएत्ति वा वाणिज्जेइ वा णो इणट्ठे समठ्ठे बवगयअसिमसिकिसि वर्णिय पणियवाणिज्जा णं ते मणुया पण्णत्ता समणाउसो अस्थि णं भंते हिरण्णे वा सुवणे वा कंसेइ वा दूसेइ वा मणिमोतियसंख सिलप्पवालरत्तरयण सावज्जेइ वा हंता अस्थि णो चेव णं तेसिं मणुयाणं परिभोगत्ताए हव्वमागच्छइ || सू०२७|| छाया - सन्ति खलु भदन्त ! तस्यां समायां भरते वर्षे गेहानि वा गेहापणानि वा । नायमर्थः समर्थः, वृक्षगेहालयाः खलु ते मनुजाः प्रज्ञप्ताः श्रमणायुष्मन् । सन्ति खलु भदन्त तस्यां समायां भरते वर्षे ग्रामा इति वा यावत् सन्निवेशा इति वा ? गौतम ! नायमर्थः समर्थः यथेसित कामगामिनः खलु ते मनुजाः प्रज्ञप्ताः, अस्ति खलु भदन्त असिरिति वा षिरिति वा कृषिरिति वा वणिगिति वा पणितमिति वा वाणिज्यमिति वा ? नायमर्थः समर्थः, व्यपगतासिमसि कृषि वणिकूपणितवाणिज्याः खलु ते मनुजाः प्रज्ञप्ताः श्रमणायुमन् । अस्ति खलु भदन्त । हिरण्यमिति वा सुवर्णमिति वा कांस्यमिति वा दूष्यमिति वा मणिमक्रिक शङ्खशिलाप्रवाल रक्त रत्नस्वापतेयमिति वा ? हन्त : अस्ति 'नो चैव खलु तेषां परिभोग्यतया हव्यम् आगच्छति ||सू० २७। ण्यशाली मनुष्य रहते हैं इस बात को सूचित करने के लिये किया गया है. इसलिये पुनरुक्ति की आशंका नहीं करना चाहिये । २६ ॥ क्या उस काल में गृह होते हैं ! या नहीं होते है ! यदि होते है तो क्या वे उनके उपभोग के काम में नहीं आते है ? इत्यादि प्रश्नों का उत्तर देते हुवे सूत्रकार कहते हैं વર્ણન કરવામાં આવ્યું છે તે એ મનાવ્ડર આવાસેામાં તે પરમ પુણ્યશાલી મનુષ્યો રહે છે, એ વાતને સૂચિત કરવા માટે કહેવામાં આવ્યું છે. માટે આ સમધમાં પુનરુકિત કરવામાં આવી છે, એવી આશંકા કરવી નહી. ર૬૫ શું તે કાળમાં ગૃહો હોય છે ? કે નહિ ? જો હોય છે તે શું તેમના ઉપલેગના કામમાં આવતા નથી ? વગેરે પ્રશ્નોના જવા» : જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy