SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ प्रकाशिकाटीका द्वि० वक्षस्कार सू. २६ तेषां मनुजानामाहारादिकनिरूपणम् अट्टालकसंस्थिताः-अट्टालकाकाराः, प्रासादसंस्थिताः - प्रासादो - राजगृहं तदाकाराः हर्म्यसंस्थिताः - हर्म्य - धनिनामावासः तदाकाराः गवाक्षुसंस्थिताः - गवाक्षाकाराः, वालाग्रपोतिका संस्थिताः वालाग्रपोतिका=जलस्थितप्रासादः तदाकाराः तथा - वलभीगृहसंस्थिता-वलभीगृहं चन्द्रशालागृहं, तदाकाराच ते द्रुमगणाः सन्ति । अयं भावः केचिद् द्रुमगणाः कूटाकारसंस्थिताः केचित् प्रेक्षागृहसंस्थिताः केचिच्छत्रसंस्थिताः एवं प्रकारेणाग्रेऽपि भाaatम् इति । तथा 'अत्थण्णेइत्थ' अत्र - भरते वर्षे अन्ये पूर्वोक्तभिन्ना 'बहवे' बहवो 'वरभवणविसिसठाणसंठिया' वरभवनविशिष्ट संस्थान संस्थिताः - वरभवनं श्रेष्ठगृहं तस्य यद् विशिष्ट संस्थानम् - आकारस्तेन संस्थिताः 'दुमगणा' द्रुमगणाः सन्ति । 'समणाउसो !' हे आयुष्मन् ! श्रमण ! ते सर्वेऽपि द्रुमगणा 'सुहसीयलच्छाया' शुभशीतलच्छाया;- शुभा शीतला च छाया येषा ते तथाभूताः 'पण्णत्ता' प्रज्ञप्ताः - कथिता इति । पूर्वगृहाकारकल्पमवर्णने कृतेऽपि यत्पुनर्वणन कृतं तद् एतेष्वति मनोहरेषु आवासेषु ते परमपुण्यभाजो मनुजाः परिवसन्तीति सूचयितुम् । अतोऽत्र पोनरुक्त्यं नाशङ्कनीयम् ॥ सू० २६ ॥ होता है वैसे आकार वाले होते हैं अटारी का जैसा आकार होता है वैसे आकार वाले होते हैं, इसी प्रकार वे प्रासाद -राजमहल, हर्म्य-धनवालों के गृह - गवाक्ष खिडकी रूप गृह, वालाग्र-पोतिका जलस्थित प्रासाद और वलभगृह चन्द्रशालागृह के जैसे आकार वाले होते हैं ऐसा जानना चाहिये । तात्पर्य यह है कि कितनेक वृक्ष कूट के जैसे आकार वाले होते हैं कितनेक वृक्ष प्रेक्षागृह के जैसे आकार वाले होते हैं, कितनेक वृक्ष छत्र के जैसे आकार वाले होते हैं, इसी प्रकार से आगे भी समझ लेना चाहिये । " अत्थण्णे इत्थ बहवे वरभवण विसिद्ध संठाणसंठिया दुमगणा सुहसीयलच्छाया पण्णत्ता समणाउसो,, हे आयुष्मन् श्रमण ! इस भरतक्षेत्र में इन पूर्वोक्त वृक्षों से भिन्न अनेक वृक्ष ऐसे भी है जो श्रेष्ठ गृह का जैसा आकार होता है वैसे आकार वाले है । हे आयुष्मन् श्रमण ! ये सब द्रुमगण शुभशीतल छाया वाले है-ऐसा तीर्थकरों ने तथा मैंने कहा है । यहाँ पहिले ग्रहाकार के कल्पवृक्षों का वर्णन करके भी जो फिर से ' वर भवन संस्थान " इत्यादि रूप से वर्णन किया गया है वह इन मनोहर आवासों में वे परमपु 1 २५७ ये अमाणे ते आसाह-राम महेस हर्म्या - धनाढ्य माणुसोना भवना - गवाक्ष खड्डी. ३५ગૃહ, વાલાથપેતિકા–જલસ્થિત પ્રાસાદ અને વલભીગૃહ-ચન્દ્રશાલ ગૃહના જેવા આકારવાળા હોય છે, એમ જાણવું જોઈ એ. તાત્પર્ય આ પ્રમાણે છે કે કેટલાંક વૃક્ષેા ફૂટના જેવા આકારવાળા હોય છે, કેટલાક વૃક્ષેા પ્રેક્ષાગૃહના જેવા આકારવાળા હોય છે, કેટેલાક વૃક્ષેા છત્રના मेवा आरवाजा होय छे, याप्रमाणे आग पशु सम सेवु लेये. "अत्थण्णे इत्थ बहने बरभवणविसिहसंठाणसंठिया दुमगणा सुहसीयलच्छाया पण्णत्ता समणाउसो" हे આયુષ્મન્ શ્રમણ ! તે ભરતક્ષેત્રમાં એ પૂર્વકત વૃક્ષાથી ભિન્ન ખીજા ઘણા વૃક્ષેા એવા પણ છે કે શ્રેષ્ઠગૃહના જેવા આકાર હોય છે, તેવા આકારવાળા હાય છે, હું આયુષ્મન્ શ્રમણ ! એ સર્વ કુમગણે શુભ-શીતળ છાયાવાળા છે, એવુ તીર્થંકરાએ તેમજ મે' કહ્યુ` છે. અહીં थडेलां गृहाडअरना उदयवृक्षोनुं वर्णन उरीने इरीथा "वरभवन संस्थानग०" इत्यादि ३५भा ३३ જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy