SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ प्रकाशिकाटीका द्वि० वक्षस्कार सू. २५ तेषां मनुजाना आहादिकनिरूपणम् २५३ मनो गम्या 'आसाएणं' आस्वादेन-रसेन 'पण्णत्ता' प्रज्ञप्ता । पुनौतमस्वामी पुष्पफलानामास्वादविषये पृच्छति-'तेसि गं' इत्यादि । 'तेसि ण भंते !' हे भदन्त ! तेषां खलु तत्कालोत्पन्नमनुष्याहारभूतानां कल्पतरूसम्बन्धिना 'पुप्फ फलाणं केरिसए आसाए पप्णत्ते' पुष्पफलानां कीदृशः आस्वादः प्रज्ञप्तः ? इति । ‘से जहा णामए रण्णो' तद्यथा नामकं राज्ञो नृपस्य कीदृशस्य तस्य ? 'चाउरंतचकवहिस्स' चातुरन्तचक्रिवर्तिनः षदखण्डाधिपतेः 'कल्लाणे' कल्याणम्-एकान्तसुखजनकं 'भोयणजाए' भोजनजातं-भोजनप्रकारः 'सयसहस्सनिष्फन्ने शतसहस्रनिष्पन्नं-लक्षदीनारव्ययेन सम्पन्नं 'वण्णेणं' वर्णेन-अतिप्रश. स्तेन वर्णेन 'उवेए' उपपेतं-युक्तं, 'जाव' यावत्-यावत्पदेन गन्धेनोपपेतं रसेनोपपेतम् इति संग्राह्यम् तत्र-गन्धेन-अतिप्रशस्तेन गन्धेन, रसेन अतिप्रशस्तेन रसेनेति बोध्यम्, तथा 'फासेणं' स्यर्शन-अतिप्रशस्तेन स्पर्शेन 'उवेए' उपपेतं-युक्तं यद्यपीह वर्णादयः सामान्येन नोक्तास्तथापितेऽति प्रशस्ता एव बोध्याः, सामान्य वर्णादिमत्वं तु सामान्य भोजनेऽपि भवत्येवेत्यत एवाह-'आसायणिज्जे' आस्वादनीयम् सामान्यतः, 'विसारुचिकरा है, प्रियतरिका-अतिशयरूप से प्रेमोत्पादिका है और मनोज्ञतरिका-अतिशय रूप से मन को हरने वाली है, एवं अतिशय रूप से वह मन आमतरिका मन के द्वारा गम्य है इस प्रकार का उसका रस कहा गया है. अर्थात् रस को लेकर इस पृथिवी का ऐसा वर्णन किया गया है। "तेसि णं भंते ! पुप्फफलाणं केरिसए आसाए पण्णत्ते ?" हे भदन्त ! वहां उन पुष्पफलों का रस कैसा कहा गया है ? इसके उत्तर में प्रभु कहते हैं- ''से जहा णामए रण्णो चाउरंतचकवहिस्स कल्लाणे भोयणजाए सयसहस्सनिष्फन्ने वण्णेण उवेए जाव फासेण उवेए आसायणिज्जे विसायणिजे, दिप्पणिज्जे, दप्पणिज्जे, मयणिज्जे, विहणिज्जे, सबिंदियगायपल्हाणिज्जे" हे गौतम ! जैसा-षट्खंडाधिपतिचक्रवर्तिराजा का भोजन जो कि एक लाख दीनार के खर्च से निष्पन्न हुआ हो, कल्याणप्रद-एकान्ततः सुख जनक होता है और वह अति प्रशस्त वर्ण से, अति प्रशस्त रस से, રુચિકરા- પ્રિયતરિકા-અતિશય રૂપથી પ્રેમાદિકા છે અને મનેzતરિકા-અતિશય રૂપથી મનને આકર્ષનારી છે. તેમજ અતિશય રૂપમાં તે મન આમતરિક મન વડે ગમ્ય છે. આ જાતની તેના રસની વિશેષતાઓ કહેવામાં આવી છે. એટલે કે રસને લઈને તે પૃથ્વીનું આ જાતનું વર્ણન કરવામાં આવ્યું છે. सिजते ! पफफलाण केरिसए आसाए पणन?"Bहत!यांत जाना से तन पाम पास छ ? सेना ममा प्रभु ४ छे :-"से जहाणामए रण्णो चाउरंत चयकवट्टिस्स कल्लाणे भोयणजाए त्यसहस्स निप्फन्ने वण्णेण उवेए जाव फासेणं उवेए आसायणिज्जे विसायणिज्जे दिप्पणिज्जे दप्पणिज्जे मर्याणज्जे बिहणिजे, सविदियगायपल्हाणिज्जे", गौतम ! २ षट्माधिपति यति नरेशनुमान જે એક લાખ દીનારના ખર્ચે નિષ્પન્ન થયેલ હોય, ક૯યાણ પ્રદ, એકાન્તતઃ સુખજનક હોય છે, અને તે અતિ પ્રશસ્ત વર્ણથી, અતિ પ્રશરતરસથી, અતિ પ્રસ્ત ગધથી અને અતિ પ્રશસ્ત સ્પર્શ થી યુકત હોવાથી તે જેમ આસ્વાદનીય હોય છે, વિશેષરૂપથી સ્વાદનીય હોય છે, જઠ જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy