SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ m २५० जम्बूद्वीपप्रज्ञप्तिसूत्रे टीका-'तेसिण भंते ! इत्यादि । 'तेसि णं मनुयाणं केवइकालस्स' तेषां खलु मनुजानां कियत्कालेन किं प्रमाणेन कालेन 'अहार?' आहारार्थः आहारप्रयोजनं 'समुप्पज्जइ' समुत्पद्यते संजायते ? इति गौतमप्रश्नः । 'केवइयकालस्स' इत्यत्र तृतीयार्थे पष्ठी । भगवानाह-'गोयमा ! अट्ठमभत्तस्स' हे गौतम ! अष्टमभक्तेन अष्टमभक्तप्रमाणकालेन तेषाम् 'आहारहे' आहारार्थः आहारप्रयोजनम् आहारेच्छेत्यर्थः 'समुप्पज्जइ' समुत्पद्यते । 'अट्ठमभत्तस्स' इत्यत्र तूतीयार्थे षष्ठी बोध्या । अष्टमभक्तम् इत्युपवासत्रयस्य संज्ञा तच्च तपोविशेषो निर्जरार्थ क्रियते तेषां मनुष्याणां तु सरसाहारभोजित्वेन तावत्कालपर्यन्तं क्षुद्वेदनीयोदयाभावादाहारसंज्ञैव न जायते इति निजेरार्थत्वाभावात्तत्कृताहारत्यागस्य यद्यप्यष्टभक्तत्वं नास्ति तथापि अभक्तार्थत्वसाम्यादत्रापि 'अट्ठममत्तस्स' इत्युक्तमिति । तथा अब सूत्रकार यह प्रगट करते हैं कि उन मनुष्यो को कितने दिनों के बाद आहार की इच्छा होती है, तथा--उनका आहार कैसा होता है, और उस काल में पृथिवी के पुष्पफलादिकों का कैसा आस्वाद होता है.। "तेसि णं मणुयाणं केवइ कालस्स आहारट्टे समुप्पज्जइ" इत्यादि । टीकार्थ-"तेसि णं मणुयाणं केवइ कालस्स आहारटे समुप्पज्जइ' गौतमस्वामी ने प्रभु से ऐसा पूछा है-हे भदन्त ! उन मनुष्यों को कितने समय के बाद आहार की अभिलाषा होतो है? इसके उत्तर में प्रभु कहते है-''गोयमा ! अटुमभत्तस्स आहारटे समुप्पज्जइ' हे गौतम ! अष्टम भक्त प्रमाण काल के बाद-अर्थात् तीन दिन के बाद उनके आहार की अभिलाषा होती है "अष्टम भक्त" यह तीन उपवास का नाम है, यह तपो विशेष है और निर्जरा के लिए किया जाता है, परन्तु ये मनुष्य तो उपवास करते नहीं हैं-क्यों कि भोगभूमि के जीवों के चारित्र नहीं होता है. ये तो सरस आहार भोजो हैं, अतः इस भोजन से उन्हें तीन दिन तक क्षुवेदनीयोदय के अभाव से भूख ही नहीं लगती है. तीन दिन व्यतीत हो जाने पर ही भोजनेच्छा इन्हें હવે સૂત્રકાર એ પ્રકટ કરે છે કે તે મનુષ્યને કેટલા દિવસ પછી આહારની ઈચ્છા થાય છે, તેમ જ તેમને આહાર કે વે હોય છે. અને તે કાળ માં પૃથિવીનાં પુષ્પફલ વગેરેને સ્વાદ કે હોય છે. 'तेसिणं मणुयाणं केवइकालस्स आहारटूठे समुप्पज्जइ', इत्यादि-सूत्र-॥२५॥ ટીકાઈ-ગૌતમે પ્રભુને પ્રશ્ન કર્યો કે હે ભદન્ત તે માણસોને કેટલા સમય પછી આહારની અભિલાષા થાય છે. એના જવાબમાં પ્રભુ કહે છે ___ "गोयमा अट्ठमभत्तस्स आहारट्टे समुप्पजइ' गौतम ! अष्टममत प्रमाण ॥ पछी मेटले है | जिस पछी माडा२नी अभिलाषा थाय छ 'अष्टम भक्त" मात्रा ઉપવાસનું નામ છે. આ તપ વિશેષ છે. અને નિર્જરા માટે કરવામાં આવે છે. પણ એ મનુષ્ય તો ઉપવાસ કરતા નથી, કેમકે ભેગભૂમિના જીવેને ચારિત્ર હેતું નથી એઓ તે સરસ આહાર-જી છે. એથી એ ભજનથી તેમને ત્રણ દિવસ સુધી સુવેદનીદયના અભાવથી ભૂખ લાગતી જ નથી. ત્રણ દિવસ વ્યતીત થાય તે પછી જ એમની ભોજ જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy