SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टोका द्वि. वक्षस्कार सू. २४ सुषमसुषमाभाविमनुष्यस्वरूपनिरूपणम् २४७ तम् । तथा--'सउणि पोसपिटुंतरोरुपरिणया' शकुनि पोसपृष्ठान्तरोरुपरिणताः- शकुने:पक्षिण इव निर्लेपत्वात् पोसः-अपानभागो गुबाह्यभागो येषां त तथा । तथा-पृष्ठं-पृष्ठभागः, अन्तरे-पृष्ठोदरयोरन्तराले-पार्श्वे इत्यर्थः ऊरू सक्थिनी-इत्येतानि-परिणतानि परिनिष्ठतां गतानि येषां ते तथा, ततः पक्षद्धयस्य कर्मधारयः । तथा 'छद्धणु सहस्समसिया' षड्धनुस्सहस्रोच्छूिताः- षट्सहस्रधनुः परिमितोच्चाः । एवं विधास्ते मनुजा भवन्तीति । अथ तेषामेव मनुजानां वैशिष्टयमाह-'तेसिण मणुयाणं' इत्यादि । 'समणा उसो, हे आयुष्मन् ! श्रमण ! 'तेसिणं मणुयाणं' तेषां खलु मनुजानां 'वे छप्पणा पिढकरंडगसया' द्वे षट् पञ्चाशत्पृष्ठकरण्ड कशते-षट्पञ्चाशदधिकद्विशत संख्यकानि पृष्ठवंशवय॒न्नता अस्थिखण्डाः पंशुलिका इति यावत् 'पण्णत्ता' प्रज्ञप्ते-कथिते । तथा-ते मनुजाः 'पउमुप्पलगंधसरिस णीसाससुरभिवयणा' पद्मोत्पल गन्धसदृशनिःश्वाससुरभिवदनाः पद्म सूर्यविकासिकमलम् उत्पलं-चन्द्रविकासिकमलम्, एतद्वयस्य यो गन्धस्तत्सदृशः-तत्तुल्यो निः श्वाससुरभि यस्मिस्तादृशं वदनं मुखं येषां ते तथा भवन्ति । पुनस्ते कीदृशाः ! इत्याह'तेण' इत्यादि । तेणं मणुया पगई उवसंता' ते खलु भनुजाः प्रकृत्युपशान्ताः-प्रकृत्यास्वभावेन उपशान्ता शान्तस्वभावा भवन्ति न तु क्रूरस्वभावाः, तथा 'पगई पयणुकोहमाणमायालोभा' प्रकृतिप्रतनुक्रोधमानमायालोभाः प्रकृत्या-स्वभावेन प्रतनवः-अत्यल्पाः क्रोधमानमायालोमाः येषां ते तथा, अतएव 'मिउमदवसम्पन्ना' मृदुमार्दव सम्पन्ना:मृद शोभनं परिणाम सुखकरं यन्मादेवं तेन सम्पन्नाः-युक्ताः, न तु खलजनवत् कपटमादेवयुक्ताः, तथा 'अल्लीणा' अलीनाः-सर्वगुणालङ्कृताः अथवा गुरुजनाज्ञाकारिणो न तु शब्द का अर्थ अपान भाग है इनका पृष्टभाग दोनों पार्श्वभाग और दोनों उरू परिनिष्ठित होते हैं अर्थात् बहुत मजबूत होते हैं ६ हजार धनुष के ये ऊँचे होते हैं । "तेसिणं मणुयाणं वे छप्पछणा पिट्ट करंडकसया पण्णत्ता समणा उसो ?' हे श्रमण ! आयुष्मन् उन मनुष्यों की २५६ पंसुरियों को हड्डियां होती हैं, 'पउमुप्पलगंध सरिसणोसास सुरभिवयणा ' इनका श्वासोच्छवास पद्म एवं (कमल)की जैसों गंध होती है वैसो गन्ध बाला होता है अतः उसकी खुशबू से इनका मुख सदा सुवासित बना रहता है "तेणं मणुया पगई उवसंता पगई पयणु कोहमाण मायालोमा मिउमद्दव संपन्ना अल्लीणा भद्दगा विणीया अप्पिच्छा असण्णिहि संचया विडिमंतरपरिवसणा जहिच्छिय का मकामिणो" ये मनुष्य प्रकृति से ही शान्तस्वभाव वाले होते है क्रूरस्वभाव वाले नहीं होते है, तथा હોય છે. એમની ગુદાને જે બાહ્યા ભાગ હોય છે તે પક્ષીની ગુદાના ભાગની જેમ મલના લેપથી विहान २९ छे. 'पोस' शाहने। म अपानमा छ भने मा. सन्न 4 मास અને બન્ને ઉરુએ પરિનિષ્ઠિત હોય છે. એટલે કે બહુ જ મજબૂત હોય છે. છ હજાર धनुष २८मा मेयी या डाय छे. "तेसिणं मणुयाणं वे छप्पण्णा पिटूठकरंडकसया पण्ण ता समणाउसो' श्रम आयुष्मन् ! ते मनुष्यानी २५६ पासणीमाना अस्थिया डाय छ. "पउमुप्पलगन्ध सरिस णीसाससुरभिवयणा" ५५ अने पसना । डाय छ તેવા જ ગંધવાળા એમના શ્વાસોચ્છવાસ હોય છે. એથી એમના ગંધથી એમનુ' મુખ જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy