SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टोका fr. वक्षस्कार सू. २४ सुषमसुषमाभाविमनुष्यस्वरूपनिरूपणम् २४१ तानि वलिपलितानि वलयः - चर्मशैथिल्यजनिता रेखाविशेषाः पलितानि श्वेतकेशाश्व यासां तास्तथा वार्धकरहिता इति भावः तथा 'वंग दुव्वणवाहि दोहग्गसोगमुक्काओ' व्यङ्ग दुर्बण व्याधिदौर्भाग्यशोकमुक्ताः विरुद्धानि अङ्गानि व्यङ्गानि हीनाधिका अवयवाः दुर्वर्णः दुष्टो वर्णः अप्रशस्ता त्वगित्यर्थः व्याधयः - ज्वरादय दौर्भाग्यं वैधव्यं शोकः - पति पुत्रादिमरणजनितो दारिद्रयकृतश्च एभ्यो मुक्ताः- रहिता च पुनः 'उच्चतेण' उच्चत्वेन - औन्नत्येन 'नराण' नराणाम् अपेक्षया 'थोवूणमुस्सियाओ' स्तोकोनं किंचिदूनं यथा स्यात्तथा उच्छि ताः उच्चा - किंचिन्न्यून त्रिगव्यूतोच्छ्रिता इत्यर्थः तथा 'सभावसिंगारचरुवेसाओ' स्वभाव शृङ्गीरचारुवेषाः स्वभावतः प्रकृत्या शृङ्गारः शृङ्गारानुकूलः चारुः सुन्दरो वेषो यासां तास्तथा स्वभावत एव शृङ्गारानुरूप सुवेषशालिन्य इत्यर्थः अनेन केशविरचनाद्योपाधिकशृङ्गाराभावेन तासां निर्विकारमनस्कता सूचितेति तथा 'संगयगयहसियभणियचिट्ठियविलाससंलाव णिउणजु त्तोवयार कुसलाओ' संगतगतहसित भणितचेष्टित विलाससंलापनिपुणयुक्तो पचारकुशलाः तत्र - संगतम् उचितं गतं गमनं हसितं हासः भणितं वचनं चेष्टितं चेष्टा व्यापारो विलासः शृङ्गारचेष्टाविशेषः संलापः मिथो भाषणम् एतेषु निपुणाः कुशलाः तथा युक्ताः-संगता ये उपचारा-लोकव्यवहारास्तेषु कुशलाः ततः संगतादिनिपुणान्तपदस्य दुव्वण्णवाहि दोहग्गसोगमुक्काओ" हँस की जैसी इनको चाल होती है इनका स्वर सहकार - आम्र मंजरी के रसास्वाद से जनितानन्द से मत्त हुई कोकिल की वाणी के जैसा मधुर होता है ये बड़ी सुन्दरी होती है, अतएव पास में रहे हुए प्रत्येक व्यक्ति की चाहना के ये विषयभूत ही बनी रहती हैं, कोई भी उनसे द्वेष नहीं करता है, इनके शरीर में चर्म की शिथिलता से जनित रेखाएँ- झुर्रियां नहीं पड़ती हैं और न इनके बाल ही सफेद होते हैं अर्थात् इनके शरीर में वृद्धता नहीं आती है इनके शरीर में होनाधिक अंग नहीं हैं, इनके शरीर की चमड़ी अप्रशस्त वर्णवाली नहीं होती है, ज्वर आदि व्याधियां इन्हें नहीं सताती हैं वैधव्य का दुःख ये नहीं भोगती हैं और पुत्र का शोक एवं दारिद्य जन्य संक्लेश इनके निकट तक भी नहीं आ पाता है । " उच्चत्तेण णराण थोवूण मुस्सियाओ सभावसिंगारचारुवेसाओ, संगयगयहसियभणिय चिट्ठियविलास નન્દથી મત્ત થએલી કોકિલની વાણી જેવા મધુર હાય છે. એએ બહુ જ સુન્દર હાય છે. એથી નિકટ રહેનારી દરેકે દરેક વ્યક્તિ એમને ચાહે છે. કેાઈ એમનાથી દ્વેષ કરતું નથી સામાન્ય વ્યક્તિના શરીરમાં ચમની શિથિલતાથી જે પ્રકારની રેખા પડી જાય છે તે પ્રકારની રેખાએ એટલે કે કરલિયા એમના શરીર પર પડતી નથી અને એમના વાળ પણ સફેદ થતા નથી અર્થાત્ એમના શરીરમાં કઈ પણ દિવસે ઘડપણ આવતું નથી. એમના શરી રમાં હીનાધિક—મંગા હોતા નથી. એમના શરીરની ચામડી અપ્રશસ્ત વણ વાળી હોતી નથી, તાવ વગેરે રાગેાથી એ એ સર્વે મુક્ત હેાય છે. વૈધવ્યનુ' દુઃખ એ કઈ પણ દિવસે ભા ગવતી નથી, અને પુત્રશાક અને દારિદ્રય જન્ય સકલેશથી એ એ સદા મુકત રહે છે. બ્લુयत्तेण य णराण थोब्वण-मुस्सियाओ सभावसिंगार चारुबेसाओ संगयगयहसियमणिय चियि बिलास लावनि उणजुत्तोवयारकुसलाओ, सुंदरथणजहणवयणकर चलणणयणलावण्ण ન ३१ જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy