SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ १२ जम्बूद्वीपप्रज्ञप्तिसूत्रे 'तेणं कालेणं' तस्मिन्काले 'तेणं समएणं'-तस्मिन् समये खलु 'सामी समो सढे स्वामी श्रीमहावीरप्रभुः समवस्तः-समबासरत् । समवसरणवर्णनमप्यौपपातिकसूत्रस्य पीयूषवर्षणी टीकातो ग्राह्यम् । 'परिसा णिग्गया' परिषत् जनसंहतिः निर्गता नगरान्निस्मृता । 'धम्मो कहिओ' सदेवासुरमानुषपरिषदि भगवता श्रीमहावीरेण धर्मः-अगारधर्मोऽनगारधर्मश्च कथितः प्ररूपितः । सच 'अस्थिलोए अत्थिअलोए' इत्यादि औपपातिकसूत्रे षट्पञ्चाशत्तमसूत्रतो बोध्यः । 'परिसा पडिगया' परिपत्जनसंहतिः यामेव दिशं समाश्रित्य प्रादुर्भूता समागता तामेव दिशमाश्रित्य प्रतिगतापरावृत्य गता ॥सू० १॥ अथ परिषदि प्रतिगतायां सत्यां यज्जातं तदाह मूलम्-तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स जेटे अंतेवासी इंदमूई णामं अणगारे गोयमगोत्तेणं सत्तुस्से हे समचउरंससंठाणसंठिए जाव तिखुत्तो आयाहिणं पयाहिणं करेइ वंदइ णमंसइ वंदित्ता णमंसित्ता एवं वयासी ॥सू० २॥ छाया--तस्मिन् काले तस्मिन् समये श्रमणस्य भगवतो महावीरस्य ज्येष्ठोऽन्तेवासी इन्द्रभूति मानगारो गौतमोगोत्रेण सप्तौत्सेधः समचतुरस्रसंस्थानसंस्थितः यावत् त्रिकृत्वः आदक्षिण प्रदक्षिणं करोति वन्दते नमस्यति वन्दित्वा नमस्यित्वा एवमवादीत् ॥ सू० २॥ टीका-'तेणं कालेणं' इत्यादि 'तेणं कालेणं तेणं समएणं' तस्मिन् काले तस्मिन् समये एतद् व्याख्या प्रथमसूत्रवबोध्या। 'समणस्स भगवओ महावीरस्स' श्रमणस्य भगवतो महावीरस्य 'जेदें' समोसढे" उस काल में और उस समय में वहां पर भगवान् महावीर स्वामी समवसृत हुएआये समवसरण का वर्णन भी औपपातिक सूत्र की पीयूष वर्षिणो टीका से जान लेना चाहिये "परिसा निग्गया" नगर से जनमेदिनी निकली “धम्मो कहिओ" भगवान् ने गृहस्थ धर्म और मुनिधर्म की प्ररूपणा की यह उपदेश "अत्थिलोए अत्थि अलोए" इत्यादि रूप से औपपातिक सूत्र में ५६ वें सूत्र से जान लेना चाहिये, “परिसा पडिगया" धर्म सुनकर वह जन संहति जिस दिशा से आई थी उसी दिशा की तरफ वापिस चली गई ॥१॥ અને તે સમયે ત્યાં ભગવાન મહાવીર સ્વામી સમવસૃત થયા–પધાર્યા. સમવસરણનું पनि ५ मो५५तिसूत्रनी पीयूषषि ए टी ५२थी वे नये. "परिसा णिग्गया" नगरथी नमेहिनी नीजी "धम्मो कहिओ' नावाने गृहस्थयम सने मुनि. भनी प्र३५ ४६ मा अपहेश "अत्थिलोए अथिअलोए त्यहि ३५मां मौ५५ातिसूत्र ना ५४न। सूत्रथा तणी सेवन. 'परिसा पडिगया' धर्म सामजीन ते नपरिषही रे દિશા તરફથી આવેલહતી તે તરફ પાછી જતી રહી. ૧ જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્રા
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy