SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका द्वि० वक्षस्कार सू. २३ कल्पवृक्षस्वरूप निरूपणम् -पक - शा arrant रसो येषां ते तथाभूताः नाम द्रुमगणाः प्रज्ञप्ताः । तान् द्रुमगणान् सदृष्टान्तं वर्णयति तान् वर्णयितुं दृष्टान्तमाह - 'जहा से ' इत्यादि । यथा येन प्रकारेण तत् प्रसिद्धं सुगन्धवरकलमशालितण्डुलविशिष्टनिरुपहत दुग्धराद्धं सुगन्धाः उत्तमगन्धयुक्ताः वराः -प्रधानाः निर्दोषक्षेत्रकालादिसामग्रीभिः प्राप्ततण्डुलभावाः, ये कलमशालितण्डुलाः कलमशालेः तण्डुलास्ते सुगन्धवर कलमशालितण्डुलाः, तथा विशिष्टं- नीरोग- गवादिभवन्त्वा दुत्तमगुणसम्पन्न निरुपहतं - पाकादिभिरनुपहतं च यद् दुग्धं तद् विशिष्टनिरुपहतदुग्धम्, उभयोर्द्वन्द्वे सुगन्धवरकलमशालि तण्डुल - विशिष्ट निरुपहत दुग्धानि तैः राद्धं - म्, उत्तमशालितण्डुलै विशुद्धदुग्धेन च पाकनिपुणेन निष्पादितमिति भावः, तथा रघृतगुडखण्डमधुमेलितम् शारदघृतगुडखण्डमधुभिः तत्र - शारदघृतं - शरदृतुभवं घृतं गुडः प्रसिद्धः खण्डं=‘खाँड' इति प्रसिद्धम् मधु - शहद इति प्रसिद्धं तैर्मेलितं योजितम् अतएव अतिरसम् - प्रशस्तरससम्पन्नम् उत्तमवर्णगन्धवत् - प्रकृष्टवर्णगन्धसम्पन्नं परमान्नं पायसं भवेत्, अथवा - इव यथा राज्ञश्चक्रवर्तिनो निपुणैः पाककुशलैः सूपपुरुषैः पाककारिपुरुषैः सज्जितः - निष्पादितः चतुष्कल्पसे कनसिक्त इव चत्वारः कल्पाः पाकशास्त्रोक्तवि यो यत्र स चतुष्कल्पः स चासौ सेकश्चेति चतुष्कल्प सेकस्तेन सिक्तः युक्तः पाकशास्त्र विदोहि ओदनेषु कोमलतोत्पादनायै चतुरः सेककल्पान् कुर्बन्तीति बोध्यम् । तथा - कलमशालिनिर्वर्तितः- कलमशालितण्डुलनिष्पादितः तथा विप्रमुक्तः - पाकदोषरहितः सुपक्वः तथा सबाष्पमृदुविशदसकल सिक्थः सवाष्पाणि बाष्पसहितानि निःसरद्वाष्पयुक्तानि मृदुनि कोमलानि विशदानि - सर्वथा तुषादिमलापगमाद्विशुद्धानि सकलानि - पूर्णानि सिक्थानि कणा यत्र सः तथा - अनेकशालनकसंयुक्तः अनेकानि बहूनि यानि शालनकानि निष्ठानकानि तैः संयुक्तः ओदनो भवेत्, अथवा इव यथा परिपूर्णद्रव्योपस्कृतः परिपूर्णानि - मोदकाङ्गभूतानि सर्वाणि यानि द्रव्याणि केसरैलावातद्राक्षादीनि तैरुपस्कृतः परिष्कृतःFat तानि उपस्कृतानि निश्चितानि यत्र स तथा, तथा सुसंस्कृतः यथामात्रानि तापादिनोत्तमस्कार सम्पन्नीकृतः, तथा वर्णगन्धरसस्पर्शयुक्तः वर्णादयोऽत्राऽतिशायिनो गृह्यसमणाउसो” – इत्यादि । सातवें कल्पवृक्ष का नाम चित्ररस हैं । प्रथम काल में ये कल्पवृक्ष इस भरतक्षेत्र में जगह २ पर अनेक होते हैं । जैसा इनका नाम है उसी के अनुसार ये गुणोपेत हैं । मधुर आम्लादि रस इनका अनेक प्रकार का होता है । अथवा - आस्वादक जनों को वह रस आश्चर्यकारी होता है । इसलिये भी इन कल्पवृक्षों का नाम चित्ररस हो गया है । ये कल्पवृक्ष इस मधुरादि भेद से अनेक प्रकार के रसादि को किसी के द्वारा किये जाने पर नहीं देते हैं किन्तु इनका ऐसा ही स्वभाव है कि ये स्वभावतः ही उस प्रकार के परिणमनवाले ઠેકઠેકાણે પુષ્કળ સખ્યા માં હોય છે. જેવુ એમનુ નામ તેવા જ ગુણાથી એ યુક્ત છે. મધુર અમ્લાદિ રસ એમના અનેક પ્રકારના હોય છે. અથવા આસ્વાદકેના માટે તે રસ આશ્ચયકારી હેાય છે. એથી પણ આ કલ્પવૃક્ષ ચિત્રરસ નામથી પ્રસિદ્ધ થઈ ગયાં છે. એ કલ્પવૃક્ષેા મધુર વગેરે રસાને કેાઈ વડે નહિ પણ સ્વતઃ સ્વભાવતઃ જ આ પ્રમાણે પરિ જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર २१५
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy