SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ २१० जम्बूद्वीपप्रज्ञप्तिसूत्रे शिखा अपि द्रुमगणा अनेकबहुविविधविस्रसापरिणतेन अनेको व्यक्तिभेदात्, स चासौ बहुविविधः बहु-प्रचुरं यथा स्यात्तथा विविधः जातिभेदान्नानाविधः स चासौ विस्रसा परिणताः स्वभावपरिणतश्च तेन तथाभूतेन उद्योतविधिना दीपप्रकारेण उपपेता युक्ता फलैः पूर्णा इव विकसन्ति शोभन्ते, तथा कुशविकुश यावत् तिष्ठन्तीति प्राग्वत् इति ॥४॥ अथ पञ्चमकल्पवृक्षस्वरूपमाह 'तीसे णं समाए भरहे वासे तत्थ तत्थ देसे तहिं तहिं बहवे जोइसिया णाम दुमगणा पण्णत्ता समणाउसो ! जहा से अइरुग्गयसरयसूरमण्डलपडतउक्कासहस्सदिप्पंत विज्जुज्जलहुयवहणिद्धमजलियणिद्धंतधोय तत्ततवणिज्जकिंसुयासोयजासुयणकुसुमबिमउलियपुंज़मणिरयण किरणजच्चहिंगुलयणिगररूवाइरेगरूवा तहेव ते जोइसिया वि दुमगणा अणेगबहुविविह वीससापरिणयाए उज्जोयविहीए उववेया सुहलेसा मंदलेसा मंदायवलेसा कूड इव ठाणट्ठिया अन्नोन समोगाढाहिं लेसाहिं साए पहाए ते पएसे स व्वओ समंता ओहासेंति उज्जोयंति पभासंति, कुसविकुस जाव चिटुंति, इति ।५। एतच्छाया -तस्यां खलु समायां भरते वर्षे तत्र तत्र देशे तत्र तत्र बहवो ज्योतिषिका नाम द्रुमगणा प्रज्ञप्ता श्रमणाऽऽयुष्मन् ! यथा ते अचिरोद्गतशरत्सूर्यमण्डलपतदुल्कासहस्रदीप्यमानविधुदुज्ज्वल निर्धमज्वलितहुतवह निर्मात धौततप्ततपनीय किंशुकाशोक जपाकुसुमविमुकुलितपुजमणिरत्नकिरणजात्यहिङ्गुलकनिकररूपातिरेकरूपाः तथैव ते ज्योतिपिका अपि दुमगणा अनेकबहुविविधविस्रसापरिणतेन उद्द्योतविधिना उपपेता सुखलेश्या मन्दलेश्या मन्दाऽऽतपलेश्या कूटानीव स्थानस्थिता अन्योऽन्यसमवगाढाभिः लेश्याभिः स्वया प्रभया तान प्रदेशान् सर्वतः समन्तात् अवभासयन्ति उद्योतयन्ति प्रभासयन्ति कुशविकुश यावत् तिष्ठन्ति, इति ।५।। एतद्व्याख्या-'तीसे णं' इत्यादि, तस्यां खलु समायां भरते वर्षे तत्र तत्र देशे तत्र तत्र-तस्य तस्य देशस्यावान्तरभागे ज्योतिषिका ज्योतिः प्रभा, तदस्त्यस्येति ज्योतिषः स एव ज्योतिषिकः सूर्यः, तद्वत्प्रकाशकत्वेन वृक्षा अपि ज्योतिषिकाः एतन्मानः नाम प्रमाणवक ८, और शङ्ख। इस सूत्रपाठगत पदों की व्याख्या भी जीवाभिगम सूत्र के अनुवाद करते समय लिखी जा चुकी है अतः वहीं से देख लेना चाहिये । पांचवें कल्पवृक्ष का स्वरूप -- "तीसेणं समाए भरहे वासे तत्थ २ देसे तहिं २ बहवे जोइसिया णामं दुमगणा पण्णत्ता इत्यादि-पांचवे कल्पवृक्ष का नाम जोतिषिक है. ये कल्पवृक्ष उसकाल में वहां अनेक होते हैं૭ માણવક ૮ અને શંખ આ સૂત્રપાઠમાં આવેલા પદોની વ્યાખ્યા જીવાભિગમસત્ર ના ભાષાતર માં કરવામાં આવી છે. એથી જિજ્ઞાસુઓએ ત્યાંથી વાંચી લેવુ. પાંચમાં ક૯૫વૃક્ષનું સ્વરૂપ 'तीसेण समाए भरहे वासे तत्थ २ देसे तहिं २ बहवे जोइसिया णाम दुमगणा पण्णत्ता' इत्यदि पांयमा ६५वृक्षनु नामनाताप छ. मे ४६५वृक्षा त समये त्यांचा જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy