SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ २०४ जम्बूद्वीपप्रज्ञप्तिसूत्रे पाचक भिंगार करोड सडगपत्ती थालणल्लगचवलियं अवमद दगवारग विचित्तव सुत्तिचारुपीणया कंचण मणिरयण भत्तिचित्ता भायणविहोय बहुप्पगारा तहेव तेभिंगंगा वि दुमगणा अणेगबहुविह वीससा परिणयाए भायणविहीए उववेआ फलेहि पुण्णाविव विसति |२| एतच्छाया - तस्यां खलु समायां भरते वर्षे तत्र तत्र तस्मिन् तस्मिन् बहवो भृताङ्गा नाम द्रुमगणाः प्रज्ञप्ताः श्रमणाऽऽयुष्मन् यथा ते वारकघटककलशकरक कर्करी पादाञ्चन्युदङ्क वार्थानी सुप्रतिष्ठक विष्टरपारीचषक अङ्गारकरोटिसरक पात्री स्थाल नल्लक चप लितावमददकवारक विचित्र वृत्तक मणि वृत्तक शुक्तिचारुपीनकाकाञ्चन मणिरत्नभक्ति - चित्रा: भाजनविषयश्च बहुप्रकारा तथैव ते भृताङ्गा अपि द्रुमगणा अनेक बहुविधविस्रसापरिणतेन भाजनविधिना उपपेताः फलैः पूर्णा इव विकसन्ति २ एतद्वयाख्या- 'तीसेणं' इत्यादि । हे श्रमणायुष्मन् तस्यां खलु समायां भरते वर्षेतत्र तत्र देशे तस्मिन् तस्मिन् तस्य तस्य देशस्यावान्तरभागे बहवो भ्रताङ्गाः अतं- भरणं पूरणम् तस्मिन् अङ्गानि कारणानि अताङ्गानि भाजनानि भरणक्रियाहि भरणीयं भाजनं विना नोपपद्यते इति भाजनसम्पादकत्वाद् वृक्षा अपि अताङ्गाः- भाजनसंपादका नाम द्रुमगणाः प्रज्ञप्ताः तान् द्रुमगणान् वर्णयितुं दृष्टान्तमुपन्यस्यति यथा ते प्रसिद्धा वारक घटक कलश करक कर्करी पादाञ्चन्दुदङ्कवार्थानी सुप्रतिष्ठक विष्टरपारीचषक भ्रङ्गार करोटि सरक पात्री स्थाल नल्लक चपलितावमददकवारक विचित्र वृत्तक मणि वृत्तक शुक्ति चारु पीनक काञ्चनमणिरत्नभक्तिचित्रा तत्र वारक माङ्गलिकघटः घटक ः ह्रस्वो घटो घटकः - लघु में ऐसा कथन है-"तीसेणं समाए भरहे वासे तत्थ २ देसे तर्हि तर्हि बहवे भिंगंगा णामं दुमगणा पण्णत्ता समणाउसो ! जहा से वारंग घडग- कलस-करग कक्करि पायंचणि उदक वृद्धणि सुपट्टग fageपारी चक भिंगारकरोडिसडक पत्तो थालणल्लक चवलिय अवम दयग वारग विचित्त वट्टगति चारु पीणया कंचण मणिरयण भत्तिचित्ता भायण विहीय बहुप्पगारा तहेव ते भिंगंगा वि दुमगणा अणेग बहुविह वोससा परिणयाए भायणविहीए उववेया फलेहिं पुण्णाविव विसति" इस कथन का तात्पर्य ऐसा है कि उस प्रथम आरक में भरत क्षेत्र में जगह २ स्थानों स्थानों पर अनेक भृताङ्ग नाम के कल्पवृक्ष होते है, ये कल्पवृक्ष उन्हें युगलिकों को अनेक प्रकार के समाए रहे वाले तत्थ २ देसे तहि तहि बहवे भिंगंगा णामं दुमगणा पण्णता समणाउसो जहा से वारग घडगा - कलस- करणकक्करिपायचणि उदकवर्द्धाणिसुपगविर पारी चसक भिंगार करोडिसडगपत्ती थाल णल्लक चवलियं अवमददगवारग विचित्त वट्टग सुत्तिचारुणीणया कंचणमणिरयणभत्तिचित्ता भायण विहाय बहुप्पारा तहेव ते भिगंगा वि दुमगणा अणेग बहुबिहवीससा परिणयाए भायणविहीए उववेआ फलेहि पुण्णाविव विसहृति" २ अथननु तात्पर्य आ प्रमाणे માં ઠેક ઠેકાણે અનેક ભૃતાંગ નામના કલ્પવૃક્ષો હેય છે. એ પ્રકારના ભાજરાને પ્રદાન કરતા રહે છે. આ સૂત્રપાઠગત પદેશની વ્યાખ્યા જીવાભિગમ સૂત્ર ते प्रथम आरम्भ लरतक्षेत्र કલ્પવૃક્ષો તે યુગલિકાને અનેક જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy