SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका द्वि० वक्षस्कार सू. २३ कल्पवृक्षस्वरूप निरूपणम् अथात्र वृक्षाधिकारात्कल्पवृक्षवक्षस्वरूपमाह ____ मूलम्- तीसेण समाए भरहे वासे तत्थ तत्थ देसे तहिं तहिं मत्तंगाणामं दुमगणा पण्णत्ता, जहा से चंदप्पभा जाव ओच्छण्ण पडिच्छण्णा चिटुंति, एवं जाव अणिगणाणामं दुमगणा पण्णत्ता ॥सू०२३॥ छाय-तस्यां खलु समायां भरते वर्षे तत्र तत्र देशे तस्मिन् तस्मिन् मत्ताङ्गा नाम द्रुमगणाः प्राप्ताः यथा ते चन्द्रप्रभा यावत् अवच्छन्न प्रतिच्छन्नास्तिष्ठन्ति, एवं यावत् अनग्नका नाम द्रुमगणाः प्रज्ञप्ताः ॥२३॥ टीका-'तीसे णं समाए भरहे' इत्यादि । 'तीसे णं समाए भरहे वासे तत्थ तत्थ देसे तहिं तहिं' तस्यां खलु समायां भरते वर्षे तत्र तत्र देशे तस्मिन् तस्मिन् तस्य तस्य देशस्यावान्तरभागे 'मत्तंगा' मत्ताङ्गाः मत्त-मदो हर्षः, तत्कारणभूतः, पेयपदार्थ इह मत्त शब्देनोच्यते, तस्य अङ्गकाः-हेतुभूताः, अथवा मत्तम्-आनन्दजनक पेयवस्तु तदेव अङ्गम् -अवयवो येषां ते तथा आनन्दप्रदपेयपदार्थदायिनो 'णामं दुमगणा नाम द्रुमगणाः-वृक्षसमूहाः 'पण्णत्ता' प्रज्ञप्ताः ते कीदृशाा ! इति जिज्ञासायामाह'जहा से चंदप्पभा जाव ओच्छण्णपडिच्छणा चिटुंति' यथा ते चन्द्रप्रभा यावत् छन्न अब सूत्रकार वृक्षाधिकार को लेकर कल्पवृक्षों के स्वरूप का कथन करते हैं--- "तीसेणं समाए भरहे वासे” इत्यादि । टीकार्थ-"तीसे णं समाए भरहे वासे तत्थ तत्थ देसे तहिं तहिं मत्तंगा णामं दुमगणा पण्णत्ता' उस सुघम सुषमा नामके आरक में भारतक्षेत्र में जगह जगह उन स्थानों में मत्तांग नामके कल्पवृक्ष थे यहां मत्त शब्द से हर्ष का कारण भूत पदार्थ लिया गया है उस हर्ष के कारण भूत पदार्थ को देने में जो हेतुभूत होते हैं वे यहां मत्ताङ्ग शब्द से कहे गये हैं अथवा आनन्द जनक जो पेयव स्तु वही वस्तु जिनकी अवयव है-अर्थात् आनन्द प्रद पेय पदार्थ को देने के स्वभाववाले जो द्रुम गण हैं-वृक्ष समूह हैं वे मत्ताङ्गशब्द से कहे गये हैं । “जहा से चंदप्पभा जाव ओच्छण्ण पडिच्छ હવે સૂત્રકાર વૃક્ષાધિકારને લઈને કલ્પવૃક્ષના સ્વરૂપનું કથન કરે છે– "तीसेणं समाए भरहेवासे तत्थ २ देसे तहिं २ मत्तगा णामं दुमगणा पण्णत्ता'' इत्यादि सूत्र-३३॥ ટીકાથે-તે સુષમ સુષમા નામના આરકમાં ભરતક્ષેત્રમાં ઠેક ઠેકાણે તે સ્થાનમાં મત્તાંગ નામના કલ્પવૃક્ષ હતા. અહીં મત્ત શબ્દથી હર્ષના કારણભૂત પદાર્થ ગ્રહણ કરવામાં આવેલ છે. તે હર્ષાના કારણભૂત પદાર્થ ને આપવામાં જે હેતુભૂત હોય છે. તે અહીં મત્તાંગ શબ્દથી કહેવામાં આવ્યા છે. અથવા આનન્દ જનક જે પિયવસ્તુ છે તે વસ્તુ જેમના અવ યો છે એટલે કે આનંદ પ્રદ પેય પદાર્થને આપનારા જે ક્રમે છે-વૃક્ષ સમૂહે છે તે भत्तinvथा गडीत छे. "जहा से चंदप्पभा जाव ओच्छण्ण पडिच्छण्णा चिट्टति" આ પાઠને સ્પષ્ટ રૂપથી સમજવા માટે યાવતું પદ વડે જે પાઠ સંગૃહીત થયેલ છે, પહેલાં तेने प्रगट ४२१। भां भाव छ. ते ५४ ॥ प्रमाणे छ: “जहासे चंडप्पभामणि सिलागवर જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્રા
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy