SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ १९६ जम्बूद्वीपप्रज्ञप्तिसूत्रे वर्णनप्रसङ्गे । तथा 'रय मत्तगछप्पय कोरंटगभिंगारग कोंडलगजीवंजीवग नन्दीमुह कविलपिंगलक्खग कारंडव चक्कवायग कलहंसहंससारस अणेगस उणगणमिहुणवियरियाओ' रतमत्तक पदपदकोरङ्गकभृङ्गारककुण्डलकजीवञ्जीव नन्दीमुख कपिलपिङ्गलाक्षक कारण्डचक्रवाककलहंसहंससारसानेक शकुनगणमिथुनविचरिताः तत्र-रताः अनुरक्ता अतएव मताः-उन्मादिनो ये षट् पदाः-भ्रमराः, कोरङ्गकाः पक्षिविशेषाः, भृङ्गारकाः पक्षिविशेषाः, कुण्डलकाः-पक्षिविशेषाः, जीवजीवाः-चकोराः, नन्दीमुखाः-पक्षिविशेषाः कपिला:- पक्षिविशेषाः, पिङ्गलाक्षकाः-पिङ्गलवर्णनेत्राः पक्षिणः कारण्डवाः-पक्षिविशेषाः चक्रवाका:-'चकवा' इति भाषा प्रसिद्धाः, पक्षिणः, कलहंसाः-'बतक' इति प्रसिद्धाः, हंसाः प्रसिद्धाः, ते शकुनाः-पक्षिणः तेषां ये गणाः-समूहा-स्तेषां मिथुनेन युग्मेन विचरिताः-इतस्ततः शाखाग्राच्छाखाग्रे कृतसंचाराः तथा 'सढुण्णइयमहुरसरणाइयाओ' शब्दोन्नदितनमधुरस्वरनादिताः उन्नदिता-पक्षिभिरुच्चैरुच्चारिता ये शब्दास्तेषां मधुरस्वरेण मधुरध्वनिना नादिताः ध्वनिताः तथा 'संपिडियदरिय भमरमहुकरि पहकर परिलित मत्त छप्पय कुसुमासवलोल महुर गुमगुमंतगुंजतदेसभागाओ' सम्पिण्डितप्त भ्रमर मधुकरीप्रकर परिलोयमानमत्तपट्पदकुसुमासवलोलमधुरगुमगुमायमानगुञ्जदेशभागाः, सम्पिण्डिताः कुसुमासवपानार्थ परस्परसम्मिलिताः ये दृप्तानां-मदमत्तानां भ्रमराणां मधुकरीणां-भ्रमरीणां च प्रकराः समूहास्तैः सह परिलीयमानाः श्लिष्यन्तः परि मिलन्तो ये मत्तषट्पदाः, त एव पुनः कुसुमासवलोलाश्च पुष्परसाऽऽस्वादलोलुपाश्च तेषां मधुरं यथा स्यात्तथा गुमगुमायमान:-गुमगुमेति मधुरभृङ्गसङ्गीतैः गुञ्जन्-मधुरमव्यक्तं शब्दायमानो देशभागो यासु तास्तथा, अत्र मधुरगुञ्जनं मधुकरवृत्यापि देशभागे कहीं पर नन्दीमुख, कहीं पर कपिल तीतर, कहीं पर पिंगलाक्षक, पिङ्गल नेत्रों वाले पक्षी विशेष, कहीं पर कारण्डव जलका क और कहीं पर चक्रवाल तथा कलहंस-वतख एवं हंस अपनी अपनी घर वालियों के साथ वृक्षों की एक शाखा से दूसरी शाखाओं के ऊपर संचार करते हुए दृष्टिपथ होते है । इस तरह यह वनराजि इन पक्षियों के मधुर शब्दों से सदा ध्वनित होती रहती है। "संपिडियदरिय भमर महु परि पहकर परिलित मत्त छप्पय कुसुमासवलोल महुर गुम गुमंत गुजंत देसभागाओ" इन वनराजियों के प्रदेश जगह जगह के कुसुमों का आसव के पान करने के निमित्त परस्पर संमिलित हुए मदोन्मत्त भ्रमरों एवं भ्रमरीओं के समूह के साथ साथ मिले हए एवं कसम નદી મુખ કઈ સ્થળે કપિલ તીતર, કઈ સ્થળે પિંગલાક્ષક પિંગલ નેત્રવાળું પક્ષી વિશેષ કોઈ સ્થળે કાચંડવ જલકાક અને કોઈ સ્થલે ચકલાક તેમજ કલહંસ-બતક અને હંસ પિતાપિતાની માદાઓની સાથે વૃક્ષોની એકથી બીજી શાખાઓ પર સંચરણ કરતા દેખાય છે माप्रमाणे मा १२ मा पक्षीयाना मधु२ शाथी सह। भुमरित २९ छे. “संवि डियदरियभमरमहुपरिपहकर परिलित मत्त छप्पय कुसुमासवलोलमहुरगुमगुमायमानगुजंत देसभागाओ" मा वन। माना प्रहशा सुमासवान। पान २१ माटे ५२२५२ સંમિલિત થયેલા મદમસ્ત ભ્રમરે અને ભ્રમરીઓના સમૂહની સાથે સાથે એકત્ર થયેલા જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy