SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ प्रकाशिकाटीका द्वि० वक्षस्कार सू. २२ सुषमसुषमाख्यावसर्पिण्याः निरूपणम् १९५ तस्य देशस्यावान्तरदेशे 'बहुईओ' बह्वयः-बहुसंख्याः 'वणराईओ' वनराजयः- वनपंक्तयः 'पण्णत्ताओ' प्रज्ञप्ताः, ताश्व कीदृश्यः ? इत्याह-'किण्हाओ किण्होभासाओ जाव रम्माओ' कृष्णाः कृष्णावभासाः यावद् रम्याः इति । कृष्णावभासा इत्यारभ्य रम्या इति पर्यन्तानां पदानां वनराजि विशेषणवाचकानामत्र सङ्ग्रहो बोध्यः, तथाहि-नीलाः नीलावभासाः हरिताः हरितावभासाः शीताः शीतावभासाः स्निग्धाः स्निग्धावभासाः तीवाः तीत्रावभासाः कृष्णाः कृष्णच्छायाः नीलाः नीलच्छायाः हरिताः हरितच्छायाः शीता शीतच्छायाः स्निग्धाः स्निग्धच्छायाः तीवाः तीव्रच्छायाः घनकटितटच्छायाः महामेधनिकुरम्बभूता रम्या इति, व्याख्या पूर्वमेव पश्चमसूत्रे कृता पद्मवरवेदिका वन'किण्हाओ किण्होभासाओ जाव रम्माओ, रयत्तगछप्पय कोरंटगभिंगारग कोंडलग जीवं जीवग नंदीमुह कविलपिंगलक्खा कोरंडन चकायग कलहंसहससारस अगेगस उगाणमिहुणं वियरियाओ" कृष्ण हैं और कृष्ण रूप से ही इनका अवभास होता है यावत् ये बड़ी अच्छी सुहावनी लगती हैं, यहां यावत्पद से यह प्रकट किया गया है कि कृष्णावभास पद से लेकर अन्तिम रम्य पद तक जितने भी पद वनराजि के विशेषणरूप से वाचक है उन सब का यहां पर संग्रह हुआ है बे पद इस प्रकार से हैं-"नीला, नीलावभासाः, हरिताः हरितावभासाः, शीताः शीतावभासाः, स्निग्धाः स्निग्धावभासाः, तीव्राः तीव्रावभासाः, कृष्णाः कृष्णच्छायाः, नीलाः नीलच्छायाः, हरिताः हरितच्छायाः, शीताः, शीतच्छायाः, स्न्धिाः स्निग्धच्छायाः, तीवाः तोत्रच्छायाः, धनकटितछायाः, महामेघनिकुरम्बभूताः रभ्याः” इन पदों को व्याख्या पूर्व में पांचवें सूत्र में पद्मवर वेदि. का के वर्णन के प्रसङ्ग में कर दिया गया है । इन वनराजियों में पुष्पों की गंध में अनुरक्त हुए उन्मादी भृङ्ग कहीं कहीं पर भन भनाते हुए नजर आते हैं तो कहीं पर कोरङ्गक नाम के पक्षि विशेष चह चहाते हुए दिखाई पड़ते हैं कहीं पर भृङ्गारक कहीं पर कुंडलक, कहीं पर चकोर, "किण्हाओ किण्होभासाओ, जाव रम्माओ, रयमत्तगछप्पय कोरंट गभिंगारग कोंडलगजीवं जीवनदीमह कविल पिंगलक्खगकोरडव चक्कवायग कलहंस हंस सारस अणेग सउणगण मिण वियरियाओ" ०९ छ भने १३५थी अपमासित थाय छे. यावत् सेमे। भूगर સેહામણું લાગે છે. અહી યાવતુ પરથી આવાત સ્પષ્ટ કરવામાં આવી છે કે કૃષ્ણવભાસ પદથી માંડીને અંતિમ રમ્ય પદ સુધી જેટલા પદે વનરાજના વિશેષ રૂપમાં આવેલા છે ते सर्वन मसर येत छ. तेभसम पहे। मा प्रमाणे छः 'नीला नीलावभासाः, हरिताः, हरितावभासाः, शीताः, शीतावभासाः, स्निग्धाः, स्निग्धावभासाः तीब्राः, तीब्राव. भासाः, कृष्णः, कृष्णच्छायाः, नीलाः णीलच्छायाः, हरिताः, हरितच्छायाः, शीताः, शीतच्छायाः, स्निग्धाःस्निग्धच्छायाः, तीब्रा: तोब्रच्छायाः, धनकटितटब्छायाः,महामेघनिकुरम्बभूताः रम्याः" 21 पहनी व्याच्या ५१२ वहानामा ५ मा सुत्रमा ४२वामा આવી છે. એ વનરજિઓમાં પુપની ગંધમાં અનુરક્ત થયેલ ઉન્માદી ભંગો કઈ કઈ સ્થલે ગુંજન કરતા દેખાય છે. તે કઈ કઈ સ્થળે કરંટક નામના પક્ષી વિશેષ કલરવ કરતા દેખાય છે. કેઈ સ્થળે ભંગારક, કઈ સ્થળે કુંડલક, કેઈ સ્થળે ચકર, કોઈ સ્થલે જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy