SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका सू. २१ कालस्वरूपम् १८३ कोडाकोडीओ कालो सुसमसुसमा' चतस्त्रः सागरकोटाकोटयः कालः सुषमसुषमा इति, योऽवसर्पिण्याः प्रथमो भेदः स इह षष्ठत्वेनावसेय इत्यर्थः । अत्रे बोध्यम्-उत्सर्पिण्या दुष्षमदुष्षमारूपे प्रथमेऽरके एकविंशतिवर्षसहस्त्राणि, द्वितीये दुष्षमारूपेऽरके एकविंशतिवर्षसहस्त्राणि, दुष्पमसुषमारूपे तृतीयेऽरके द्विचत्वारिंशद्वर्षसहस्रोना एका सागरोपमकोटा कोटी, सुषमदुष्पमारूपे चतुर्थेऽरके द्वे सागरोपमकोटाकोटयो, सुषमारूपे पश्चमेऽरके तिस्रः सागरोपमकोटाकोटयः, सुषमसुषमारूपे षष्ठेऽरके चतस्रः सागरोपमकोटाकोटयइति सर्व संकलनया दश सागरोपमकोटाकोटय एकस्या मुत्सर्पिण्यां भवन्तीति । ___ अथ प्रकृतमुपसंहरन्-अवसर्पिण्या उत्सर्पिण्या उभयोश्च कालमानमाह-'दससागरोवमकोडाकोडोओ' इत्यादि तत्र अवसर्पिणीकाल उत्सर्पिणीकालश्च दशसागरोपमको टे कोटिकः । अवसर्पिण्युत्सर्पिणीरूपं कालचक्रं तु । विंशतिसागरोपमकोटाकोटिकम् इत्यर्थः ॥ सू० २१ ॥ उत्सर्पिणी कोल के आरक१-दुष्षमसुषमा-२१हजार वर्ष की स्थिति । २ - दुष्षमा- २१ हजार वर्ष की स्थिति । ३ -दुष्पमसुषमा-४२ हजार वर्ष कम १ कोडा कोडी सागरोपम की स्थिति । ४-सुषमदुष्षमा-२कोडाकोडी सागरोपम की स्थिति । ५-सुषमा --३कोडाकोडी सागरोपम को स्थिति । ६--सुषमसुधमा-४कोडाकोडी सागरोपम की स्थिति । इस सब की संकलना करने से उत्सर्पिणी काल भी १०कोडाकोडी सागरोपम का होता है. इस तरह यह अवसर्पिणीरूप और उत्सपिणोरूप काल चक्र २० कोडाकोडी सागरोपम का होना कहा गया है। यही सब विषय "एएणं सागरोवमप्पमाणेणं चत्तारि सागरोवमकोडाकोडिओ" से लेकर "दस सागरोवमकोडाकोडीओ कालो उस्सप्पिणी, वीसं सागरोवमकोडाकोडीओ 1 ઉત્સર્પિણી કાળના આરક ૧ દુષમ દુષમા-૨૧ હજાર વર્ષની સ્થિતિ. २ दुषमा૩ ૨ષમ સુષમા ૪૨ વર્ષ કમ ૧ કેડા કેડી સાગરોપમનિ સ્થિતિ. ૪ સુષમ દુષમાં ૨ કેડા કડી સાગરોપમની સ્થિતિ, ૫ સુષમા ૩ કેડા કેડી સાગરોપમની स्थिति, ૬ સુષમ સુષમાં ૪ કડા કડી સાગરેપની સ્થિતિ. આ સર્વની સંકલન કરવાથી ઉત્સર્પિણી કાલ પણ ૧૦ કેડા કડી સાગરોપમ ના હોય છે. આ પ્રમાણે આ અવસર્પિણી રૂ૫ અને ઉત્સર્પિણી રૂપ કાલ ચક ૨૦ કડા डीसा३।५मनुछे से वामा मावेस छे, मे पात “एएणं सागरोवमप्पमाणेणं જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy