SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका सू. २१ कालस्वरूपम् कोटाकोट्यः कालः सुषमसुषमा, चतुः सागरोपमकोटाकोटी प्रमितः कालः प्रथमोऽरको भवतीत्यर्थः १ ! तथा 'तिण्णि सागरोवमकोडाकोडीओ' त्तिस्रः सागरोपमकोटाकोटयः-त्रिसागरोपमकोटाकोटी रूपः 'कालो सुसमा' कालः सुपमा, अयं कालो द्वितीयोऽरक इति २ । 'दो सागरोवमकोडाकोडीओ' द्वे सागरोपमकोटाकोटयौ द्विसागरोपमकोटाकोटीरूपः 'कालो सुसमदुस्समा' कालः सुपमदुष्पमा, अयं कालस्तृतीयो. ऽरक इति ३ । 'बायालीसाए वाससहस्से हिं ऊणिया' द्विचत्वारिंशता वर्पसहरूनिका-न्यूना 'एगा सागरोवमकोडाकोडी' एका सागरोपमकोटाकोटी 'कालो दुस्समसुसमा' कालो दुष्षमसुषमा, अयं कालश्चतुर्थाऽरक इति ४। एकवीसं वाससहस्साई कालो दुस्समा' एकविंशतिवर्षसहस्राणि कालो दुष्पमा अयं कालः पञ्चमोऽरकः इति ५। तथा 'एक्कवीसं वाससहस्साई कालो दुस्समदुस्समा' एकविंशतिर्वर्पसहस्राणि कालो दुष्षमदुषमा, अयं कालः षष्टोऽरक इति । ६ । अत्रेदं बोध्यम्-प्रथमेऽरके चतस्रः सागरोपमकोटाकोटयः द्वितीये तिस्रः, तृतीये द्वे, चतुर्थे द्विचत्वारिंशत्सहस्त्रवर्षन्यूना एका सागरोपमकोटाकोटी, पश्चमे एकविंशतिसहववर्षाणि षष्ठे च एकविंशतिसहस्त्रवर्षाणीति सर्वसंकलनयाऽवसर्पिणीकालो दशसागरोपमकोटाकोटी प्रमाण इति । इत्त्यवसर्पिणी कालनिरूपणम् ॥ ___ अथोत्सर्पिणी कालं निरूपयितुमाह--"पुणरवि' इत्यादि । 'पुणरवि उस्सप्पिणीए' पुनरपि उत्सर्पिग्याः-उत्सर्पिणीकालस्य 'एकूकवीसं वाससहस्साई कालो दुस्समदुस्समा' प्रमाण से चार सागरोपम कोटाकोटी का एक सुषमसुषमा काल होता है. इसोको अवसर्पिणी का प्रथम आरक कहा गया है तोन सागपमकोटाकोटि का द्वितीय काल जो सुषमा है वह होता है. दो सागरोपम कोटाकोटि का तृतीय काल जो सुषम दुष्षमा है वह होता है. ४२ हजार वर्ष कम १ कोटाकोटि सागरोपम का दुःषम सुषमा काल होता है. यह चौथा काल है. "एकवीसं वाससहस्साई कालो दुस्समा " २१ हजार वर्ष का दुष्षमा नामका ५वा काल होता है तथा इतने ही हजार वर्ष का ६ वा काल जो दुष्षम दुष्पमा है वह होता है. इस तरह सर्व संकलना से अवसर्पिणी काल १० कोडाकोडी सागरोपम का होता है. इसप्रकार से अवसर्पिणी કે કેટી કેટી પલ્યોપમને ૧૦ વડે ગુણિત કરવાથી એક સાગરોપમ થાય છે. એવા સાગરો પમ પ્રમાણથી ચાર સાગરોપમ કોટા કેટિને એક સુષમ સુષમા કાળ હોય છે. એને જ અવસર્પિણી નો પ્રથમ આરક કહેવામાં આવેલ છે. ત્રણ સાગરોપમ કેટ કેટીનો દ્વિતીય કાલ જે સુષમા છે તે હોય છે. બે સાગરોપમ કેરા કોટિના તૃતીય કાળ જે સુષમ દુષ્પમાં છે. તે હોય છે. ૪૨ હજાર વર્ષ કમ ૧ કોટા કેટી સાગરોપમને દુષમ સુષમાકાળ हाय छ, । या । छ. 'एक्कबीसं वाससहस्साई कालो दुस्समा" २१ ॥२ वषाने। દુષમાં નામે ૫ મે કાળ હોય છે. તથા આટલાજ હજાર વર્ષને ૬ઠો કાળ જે દુષમ-દુષમા છે તે હોય છે. આ પ્રમાણે સર્વ સંકલનાથી અવસર્પિણી કાળ ૧૦ કડા કોડી સાગરોપમ જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્રા
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy