SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ १७८ जम्बूद्वीपप्रज्ञप्तिसूत्रे त्पन्नानाम् वालाग्रकोटीनां देवकुरूत्तरकुरूमनुष्यवालाग्रभागानाम् 'संभट्टे' संभृष्टः आकर्णपूरितः 'सणिचिए' सन्निचितः सं सम्यक् प्रचयविशेषात् निचितः- निविडीकृतः, भरिए" भृतः पूर्णः । 'मूले एगाहिय वेहिय तेहिय' इत्यत्र प्राकृतत्वात् पष्ठो बहुवचनलोपः सर्वत्र तृतीयार्थे षष्ठि 'तेणं' तानि पूर्वोक्तानि खलु 'बालग्गा णो कुथेज्जा' वाला ग्राणि न कुथ्येयुः प्रचयविशेषाद् विवराभावाद्वायोः प्रवेशासम्भवाच्चासारतां न प्राप्नुयुः अतएव ' णो परिविडंसेज्जा' न परिविध्वंसेरन् कतिपय परिशादनमपि स्वीकृत्य विध्वस्तानि न भवेयुः तानीत्यस्यार्थवशाद्विभक्तिं विपरिणमय्य द्वितीया बहुवचनान्तत यातन दहनादि क्रियान्वय इति तानि वालाग्राणि 'णो अग्गी डहेज्जा' अग्निः नो दहेन - न भस्मी कुर्यात् 'णो वाए हरेज्जा' वातः वायुः न हरेत् देशादेशान्तरं न नयेत् अत्यन्तनिचितत्वा तत्र वह्नि वाय्वोः सङ्क्रमो न भवतीति तात्पर्यम् । तानि वालाग्राणि ' णो पूइत्ताए हव्वमागच्छेज्जा' पूतितया प्रतिभावं हव्यं कदाचिदपि न गच्छेयुः न कदापि शतिभावं प्राप्नुयुरित्यर्थः ततः तेभ्यः पूर्वोक्तेभ्यो वालाग्रेभ्यः यद्वा 'तओणं' तत तदनन्तरं पूर्वोक्तप्रकारकपल्यभरणानन्तर मित्यर्थः ' वाससए' २ वर्षशते वर्षशते प्रतिवर्षशते ' एगमेगं' एकमेकम् - एकैकम् 'वालगंगे' वालाग्रम् पूर्वोक्तस्वरूपं प्रमाणविशेषम् 'अवहाय' अपहाय - अपहृत्य ' जावइरणं' यावता - यत्प्रमाणेन 'कालेणं' कालेन 'से उत्तर कुरु के मनुष्यों की ही कोटियों को खूब घांसर कर भर देना चाहिये. मात्र भी स्थान खाली न रहे इस ढंग से वे उसमें भरना चाहिये. इस तरह भरे जाने पर उनमें विवर-छेद नहीं रहेगा. विवर नहीं रहने से वहां वायु का भी प्रवेश नहीं हो सकेगा, इसलिये न वे सड़ गल सकेंगे और न एक स्थान से दूसरे स्थान पर उडाये जाकर वायु द्वारा रखे जा सकेंगे. निविडरूप से भरे रहने के कारण उन्हें अग्नि भी भस्मसात् नहीं कर सकेगी. इस तरह जब उन बालामकोटियों से वह पल्य आकर्ण अच्छी तरह अत्यन्त निविडरूप से भर जावे -तब उसमें से सौ वर्ष निकल जाने पर एक बालाग्रकोटि निकालनी चाहिये. इस तरह करते २ जितने काल में वह पल्य उन बलामकोटियों से रिक्त होता है, थोड़ा सा भी बालाग्र का अंश उसमें नहीं चिपका रहता, अत्यन्त रूप से उस पल्य की उन बालायों से शुद्धि हो કુરુના માણસાના જ હાય-કાટિઓને એકદમ ઠાંસી ઠાંસીને ભરવામાં આવે કઈ પણ સ્થાને તેલમાત્ર પણ સ્થાન ખાલી હાય નહી તેમ તેમાં ભરવામાં આવે. આમ ભર્યાપછી તેમાં વિવર રહેશે નહી’વિવર નહી' રહેવાથી ત્યાં વાયુ પણ પ્રવિષ્ટ થઈ શકશે નહી... એથી તેએ સડશે નહી' એગળશે નહી. અને વાયુ પણ તેમને એક સ્થાનથી ઊડાવી ને અન્યત્ર લઈ જવામાં સમથ થશે નહીં નિબિડરૂપમાં હેાંવાથી અગ્નિ પણ તેમને ભસ્મ કરી શકશે નહીં આ રીતે જ્યારે તે ખાલાગ્ર કાટિએથીતે પલ્ય આકણ સારી રીતે અતીવ નિબિડ રૂપમાં પૂતિ થઈ જાય ત્યારે તેમાં સે। વર્ષે નીકલી જવા બાદ એક માલાગ્ર કેટિ બહાર કાઢવી જોઈ એ આમ કરતાં કરતાં જેટલા કાળમાં તે પલ્ય ખાલાગ્ર કેટિએથી રિક્ત થાય છે. ખાલી અને સ્વપાંશ પણ તેમાં રહે નહી' તે પલ્ય એક દમ માલાગ્રોથી રિક્ત થઈ જાય. એટલે कहीं पर तिल જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy