SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका द्वि० वक्षस्कार सू, २१ कालस्वरूपम् १७७ वा दण्डः प्रसिद्धः, धणूइवा' धनुरिति वा धनुः प्रसिद्धम्, 'जुगेइवा' युगमिति वा युग धुर्यवृषभस्कन्धस्थितः कण्ठविशेषः 'मुसलेइ वा' मुशलमिति वा मुशलं प्रसिद्धम् 'णालिआइ वा' नालिकेति वा नालिका यष्टि विशेषः अक्षादि नालिकान्तानि षण्णवत्यलप्रमाणानि । अत्र धनुर्मात्रमुपयोगि, तदतिरिक्तानि नामानि प्रसङ्गादुपन्यस्तानि तानि चान्यत्रोपयोगीनि 'एए' एतेन अनन्तरोक्तेन 'धणुष्पमाणेण दो धणुसहस्सा ई' धनुष्प्रमाणेन द्वे धनुःसहस्रे द्वि सहस्रधनूंषि एकं 'गाउयं' गव्यूतम् 'चत्तारि गाउयाई जोयणं' चत्वरि गव्यूतानि एकं योजनम् । 'एए' एतेन अनन्तरोक्तेन 'जो यमाणं जे पल्ले' योजनाप्रमाणेन यः पल्यः धान्यपात्रविशेषः स इव पल्यः पन्यसदृशः पात्रविशेषो 'जोयण' योजनम् एकं योजनम् ' आयामत्रिक्खंभेणं' आयामविष्कम्भेण दैर्ध्य विस्ताराभ्यां समवृत्तत्वात् एकं 'जोयण' योजनम् 'उद्धुं उच्चतेणं' ऊर्ध्वम् उच्चत्वेन, 'त' तत् पूर्वोक्तं योजनम् 'तिगुणं' त्रिगुणं त्रिभिर्गुणितं 'सबिसेस' सविशेषं विशेषसहितं 'परिक्खेवेणं' परिक्षेपेण- परिधिना, वृत्तपरिधेः किञ्चिन्न्यूनं पड़भागाधि त्रिगुणत्वात् 'से णं पल्ले' स खलु पल्य: 'एगाहिय बेहिय तेहिय' एकाहिक द्वय eिntafeकोणां तत्र मुण्डिते शिरसि एकेनाहा यावत्प्रमाणा वालाग्रकोटय उत्तिष्ठन्ति ता एकाहिक्यः द्वाभ्यां तु द्वैयहिक्यः त्रिभिस्तु त्रैयहिक्यस्तासाम्-अर्थात् एकदिन भव द्विदिनभव त्रिदिनभवानाम् 'उक्को सेणं' उत्कर्षेण- उत्कृष्टतया 'सत्तरत्तपरूढाणं' सप्तरात्रो ही अंगुलो का होता है जुआ जो बैलो के कंधो पर रखा जाता है वह भी इतने ही अंगुलो का होता है। मुशल एवं नालिका यष्टिविशेष भी इतने ही अंगुलो की होती है । यहां प्रकरण में उपयोगी एक धनुष मात्र ही है. इससे अतिरिक्त और नाम तो केवल प्रसङ्ग से ही लिख दिये हैं । इनका उपयोग अन्यत्र होता है । २हजार धनुष का एक गव्यूत होता है । चार गव्यूत का एक योजन होता है । इस योजन प्रमाणवाला पल्य - धान्यपात्रविशेष के जैसा यह पल्य होता है अर्थात् एक योजन गहरा, एक योजन चोड़ा और एक योजन लम्बा ऐसा एक पल्य बनाना चाहिये. इस पल्य में कम से कम एक दिन से लेकर तीन दिन तक और अधिक से अधिक सात दिन तक के मुण्डित हुए शिर पर उत्पन्न हुए बालाग्रों की जो कि देवकुरु और ૯૬ અશુલાને એક દંડ હોય છે ધનુષુ પણ આટલાજ ખળાના ધિાં પર મૂકવામાં આવે છે તે પણ એટલા જ નાલિકા-યટિ વિશેષ પણ એટલાજ અંગુલેાની હેાય છે. અહી' માત્ર જ છે. બીજા નામેા ફકત પ્રસંગાનુસાર જ લખવામાં આવ્યા છે. અન્યત્ર આ સને ઉપયાગ થાય છે, બે હજાર ધનુષના એક ગગૃત થાય છે. ચાર ગભૂત ખરાખર એક ચેાજન હાય છે. આ ચૈાજન પ્રમાણવાળા પય-ધાન્ય પાત્રવિશેષના જેવું આ પલ્ય હોય છે. એટલે કે એક ચૈાજન પહેાળું અને એક ચેાજન લાંબુ એવુ એક પલ્ય બનવુ જોઈએ. આ પલ્યમાં ઓછામાં ઓછા એક દિવસથી માંડીને ત્રણ દિવસ સુધી અને વધારેમાં વધારે સાત દિવસ સુધીના મુડિત થયેલા શિર પર ઉત્પન્ન થયેલા માલાત્રોની—કે જે દેવકુરુ, અને ઉત્તર અંશુલાનુ હોય છે ધૂંસરું-જે અંશુલાનું હોય છે મુશેલ અને પ્રકરણમાં ઉપયાગી એક ધનુષ ૨૩ જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy