SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ जम्बूद्वीपप्रज्ञप्तिसूत्रे कथनरूपोऽनुयोगः उपक्रमनिक्षेपअनुगम-नयलक्षणानि चत्वारि द्वाराणि आश्रित्य कृत्तस्तथा अन्येनाप्याचार्येण शिष्येभ्यः सूत्रार्थकरूपोऽनुयोगः कर्तव्यः, यद्यपि सर्वेषामागमानामनुयोगः कर्तव्य स्तथाप्यत्र सूत्रे जम्बूद्वीपप्रज्ञप्ते रनुयोगस्यैव प्रस्तुतत्वेन तस्या अनुयोगकरणे समर्थों हि सर्वेषामागमानामनुयोगकरणे समर्थों भवति, तस्मादनुयोगविधि जिज्ञासुना मुनिनाऽनुयोगद्वारसूत्रमध्येर्तव्यम् , अतएव-. "चूर्णीकृत्य पराक्रमान्मणिमयं स्तम्भं सुरः क्रीडया, मेरौ सन्नलिकासु वायुवशतः क्षिप्त्वा रजो दिक्षु तत् । स्तम्भस्तैः परमाणुभिः सुमिलितैलॊके यथा दुष्करः, संसारे भ्रमतो मनुष्यजननं जन्तोस्तथा दुर्लभम् " इत्युक्तिभणितमतिदुर्लभ मानुषं जन्म सम्प्राप्य मिथ्यात्वतिमिरविनाशकं श्रद्धा ज्योतिः प्रकाशक तत्त्वातत्वविवेचकं सुधाधाराऽऽसारमिवामरत्वप्रदायकं चञ्चच्चन्द्रचन्द्रिकामिव चकोरचेतसो हृदयाहादकं स्वमदृष्टवस्तुनः पुनर्जाग्रदवस्थायां तल्लाभवत् प्रमोदसन्दोहजनकं भूमिगत प्राप्तनिधिमिव सुखजनकं सकलसन्तापहारकं धर्मश्रवणं समुपओ उपक्रम-निक्षेप-अनुगम-जयलक्षण चार द्वारों का आश्रय कर किया है, वैसे ही अन्य आचार्यो ने भी शिष्यों के लिये सूत्रार्थ कथन रूप अनुयोग करना चाहिये, यद्यपि सभी आगमों का अनुयोग करना चाहिये तथापि इस सूत्र में जम्बूद्वीप प्रज्ञप्ति के अनुयोग को ही प्रस्तुत होने से उसके अनुयोग करने में समर्थ पुरुष सभी आगमों के अनुयोग करने में समर्थ होते हैं इस लिये अनुयोग विधिका जिज्ञासु मुनि को अनुयोग द्वार सूत्र पढना चाहिये, अत एव 'चूर्णीकृत्य पराकमान्मणिमयं,, इस उक्ति भणिति के अणुसार अत्यन्त दुर्लभ मणुष्य जन्म को प्राप्त कर मिथ्यात्वरूप तिमिर का विनाशक, श्रद्वारूप ज्योति प्रकाशक, तत्वातत्व का विवेचक, सुधाधारा मुशलधारवर्षा के समान अमरत्व का प्रदान करने वाला चञ्चत् चन्द्र चन्द्रिका के समान चकोर चित्त सहृदय जनों का हृदयाह्लादजनक, स्वप्नदृष्ट वस्तु का जाग्रद अबस्था में फिर से એ ચાર દ્વારાનો આશ્રય કર્યો છે. તેમજ અન્ય આચાર્યોએ પણ શિષ્યોના માટે સૂત્રાર્થ કથનરૂપ અનુયાગ કર જોઈ એ. યદ્યપિ બધા આગમને અનુયાગ કરે જોઈએ તથાપિ આ સૂત્રમાં જમ્બુ દ્વીપ પ્રજ્ઞપ્તિને અનુગ જ પ્રસ્તુત હોવાથી એને અનુગ કરવામાં સમર્થ પુરુષે સર્વ આગમના અનુગ માટે સમર્થ હોય છે. એથી અનુગ વિધિ માટે शासना२ भुनिने से मनुयोगवा' सूत्रनु मध्ययन अरे. मेथी 'चर्णी कृत्य पराक्रमान्मणिमयम् " २ त भु४५ अत्यंत दुल मनुष्य सन्म प्रास उशने મિથ્યાત્વ રૂપ તિમિર ને વિનષ્ટકરનાર, શ્રદ્ધારૂપ તિને પ્રકાશક, તત્ત્વાતત્ત્વનો વિવેચક, સુધાધારા-મૂશળધાર વર્ષની જેમ અમરત્વ પ્રદાન કરનાર, ચંચત્ ચન્દ્ર-ચન્દ્રિકાની જેમ ચકોર ચિત્ત, સહૃદયના મનને આહ્માદિત કરનાર, સ્વપ્ન દષ્ટ વસ્તુ જાગ્રતાવસ્થામાં પુનઃ ત્યત પ્રમદાનન્દ જેને ગ્રામ થાય મ, નાઇrs : મિગત પ્રાપ્ત નિધિના જેમ સુખ જનક, જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy