SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका सू०१७ वैताब्याभिधाने कारणनिरूपणम् १३१ चुच्चइ' भदन्त ! एवम् उच्यते-कथ्यते 'वेयड्ढे पन्चए' वेयड्ढे पधए वैताढयः पर्वतः वैताढया पर्वतः ! इति भगवानाह-'गोयमा ! वेयड्ढेण पव्वए भरहं वासं' हे गौतम ! वैताढयः खलु पर्वतः भरतं वर्ष-क्षेत्र 'दुहा' द्विधा वक्ष्यमाणायां द्वाभ्यां प्रकाराभ्यां विभयमाणे२' विभनन् २- विभक्तं कुर्वन् २ चिटई' तिष्ठति, 'तं जहा' तद्यथा 'दाहिणइड भरहंच उत्तरद्धभरह' दक्षिणार्द्धभरतंच ? उत्तरार्द्धभरतं च २। एवं भरतवर्षस्य भागद्वयं करोति वैतादयः एकं दक्षिणमद्धम् अपरं चोत्तरमद्धमिति । अत्र वैताढयपर्वतेच 'वेयड्ढगिरिकुमारे य इत्थदेवे परिवसई' वैताढयगिरिकुमारो देवः परिवसति, स च कीदृशः ? इति जिज्ञासायामाह-'महिडूढिए जाव पलिओवमटिइए' महद्धिको यावत् पल्योपमस्थितिकः इति । अत्र यावच्छब्द संग्राह्याः शब्दा अस्यैवाष्टमसूत्रतो ग्रहीतव्याः, तेषामथोऽपि तत्रैव टीकातोऽवबोध्य इति । अथ वैताठ्यस्यान्वर्थनामत्वे दर्शित हेतुमुपसंहरति-‘से तेणटेणं' तत्तेनार्थेनेत्यादि-स:-चैताढयः तेन- प्रदर्शितेन अर्थेन कारणेन 'गोयमा, एवं वुच्चइ' हे गौतम! एवमुच्यते-'वेयड्ढे पवए' वैताढयः पर्वतः २ इति । 'अदुत्तरं च णं' अथोत्तरम्-अथापरं च खलु "गोयमा ! वेयडूढस्स पव्व'गोयमा ! वेयड्ढेणं पव्वए भरहं वासं दुहा विभयमाणे चिट्ठई' हे गौतम! वैताढ्यपर्वत भरतक्षेत्र को दो विभागों में विभक्त करता है "तं जहा" जैसे 'दाहिणड्ढमरहं च उत्तरड्डभरहंच' इनमें एक का नाम दक्षिणार्द्धभरत और दूसरे के नाम उत्तरार्द्धभरत है ‘,वेयड्ढगिरिकुमारे य इत्थ देवे महिइढिए जाव पलिओवमदिइए परिबसइ', इस वैताढयपर्वत पर वैताढयगिरिकुमार नाम का एक देव रहता है यह महद्धिक देव है और इसको एक पल्योपम की स्थिति है यहां यावत् शब्द से संग्राह्य शब्द इसी सूत्र के अष्टम सूत्रसे जान लेना चाहिये "से तेणद्वेणं गोयमा एवं बुच्चइ वेयडूढे पव्वए २' इस कारण हे गौतम! इस पर्वत का नाम वैताढ्य ऐसा मैंने कहा है । “अदुत्तरं च णं गोयमा! वेयडूढस्त पासमा प्रभु छे. “गोमया ! वेयड्ढेणं पव्वए भरहं वास दुहा विभयमाणे २ चिट्ठइ" हे गौतम! वैतादय पत भरत क्षेत्रने में विभागोमा विain रे छ. "तं जहा" म "दाहिणडूढभरह च उत्तरड्ढभरहं च" मेमा था मेनु नाम क्षि भरत ने भीतनु नाम उत्तरा सरत छ. "वेयडूढगिरिकुमारे य इत्थ देवे महिड्ढिए जाव पलिओवमट्टिइए परिवसई" ॥ वैतास्य ५६ ५२ वैतादय निरिमार नामे मे हे २६ छ. अ. महदि દેવ છે. અને આની એક પાપમ જેટલી સ્થિતિ છે. અહીં યાવત શબ્દથી સંગ્રાહ્ય શબ્દો से सूत्रनाम सूत्रथा नारेमे से तेणढेणं गोयमा ! एवं बुच्चइ वेयइढेय पच्चए २" मा १२था गोतम! मा पतनु नाम वैतादय से मधु छ. “अदुत्तरं જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy