SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ १३० जम्बूद्वीपप्रज्ञप्तिसूत्रे वोध्याः । सर्वाणि चोकानि वक्ष्यमाणानि च कूटानि एकैकवनवण्डपद्मवर वेदिकोपशोभितानि वोध्यानि इति ।। सू० १६ ।। सम्प्रति वैतादपर्वस्य वैतान्याभिधाने कारणं प्ररूपयति मूलम् - सेकेणद्वेणं मंते ! एवं बुच्चइ वेयड्ढे पव्वए ? गोयमा वेयड्डेणं पव्वए भरहं वासं दुहा विभयमाणे २ चिट्ठ तं जहा - दाहि णड्डूभरहंव उत्तरडभरहंच वेयइढ गिरिकुमारे य इत्थ देवे महि जाव पलिओ मइिए परिवसइ । से तेणट्ठेणं गोयमा ? एवं बुच्चइ वेयड्ढे पव्वए २ अदुत्तरं च णं गोयमा ! वेयड्डस्स पव्वयस्स वेय ड्डेइ सासए णामधेज्जे पण्णते जं णं कयाइ ण आसि, ण कयाइ ण. अस्थि, ण कयाइ ण भविस्सइ भुवि च भवइ य भविस्सइ य धुवे यिए सासए अक्खए अव्वए अवट्ठिए णिच्चे || सू०१७|| छाया -- अथ केनार्थेन भदन्त ! एवमुच्यते वैताढ्यः पर्वतो वैताढ्यः पर्वतः १ गौतम ! वैताढ्यो नाम पर्वतो भरतवर्षं द्विधा विभजन् २ तिष्ठति, तद्यथा-दक्षिणार्द्धभरतं च उत्तरार्द्धभरतं च वैताढ्यगिरिकुमारश्चात्र देवो महधिको यावत् पल्योपमस्थितिकः परिवसति, स तेनार्थेन गौतम ! एवमुच्यते वैताढ्यः पर्वतः २, अथोत्तरं च खलु गौतम ! वैतादयपर्वतस्य वैतादयेति शाश्वतं नामधेयं प्रज्ञप्तम्, यत् न कदापि नास्ति, न कदापि न भविष्यति अभूच्च भवति । च भविष्यति च भ्रुवो नियतः शाश्वतः अक्षयः अव्ययः अवस्थितो नित्यः ॥ १७॥ टीका- 'सेकेण ण भंते !' से केणट्टेणं' अथ केनार्थेन केन कारणेन 'भंते ! एवं गये और आगे कहे जाने वाले कूट एक एक वनषण्ड से और एक एक पद्मवश्वेदिका से उपशोभित हैं ॥ १६॥ वैताढ्य नाम होने में क्या कारण- इस बात का उत्तर 'सेकेणणं भंते! एवं बुच्चइ वेयड्ढपन्चए" इत्यादि । टीकार्थ- गौतमस्वामीने प्रभु से इस सूत्र द्वारा ऐसा पूछा है- हे भदन्त ! वैताढ्यपर्वत का वैताढपर्वत इस प्रकार के नाम होने का क्या कारण है ? इसके उत्तर भे प्रभु कहते हैं। દેવાની પણ રાજધાનીએ સમજવી જોઈ એ, એ સવ' વિષ્ણુ ત તેમજ આગળ જેમનું વર્ણન થશે તે કૂટા એક એક વનડથી અને એક એક પદ્મવર વેદિકાથી ઉપશે।લિત છે. ૧૬૫ વૈતાઢ્ય નામ શા કારણથી પ્રસિદ્ધ થયુ ? તે વિષે કથન :-- 'से केणठेणं ! एवं बुच्चइ बेयइदपव्वए' इत्यादि ॥१७॥ ટીકા --ગૌતમે પ્રભુને આ સૂત્ર વડે આ જાતને! પ્રશ્ન વૈતાઢય પર્યંતનુ વૈતાઢય પર્યંત આ રૂપમાં જે નામ થયું તેનુ જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર કર્યા છે. કે—હે ભદ્દ'ત ! કારણ શું છે ? એના
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy