SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ ११३ प्रकाशिका टीका सू. १५ सिद्धायतनकूटवणनम् इव वज्रवेदिकास्तोरणानि वररतिदशालभजिकाः वराः श्रेष्ठाः रतिदाः नेत्रमनः सुखदाः शालभञ्जिकाश्च यत्र तत् स्तम्भोद्गतसुकृतवज्रवेदिका तोरणवररतिदशालभञ्जिकाकं, तथा सुश्लिष्टाः सुष्टु मिलिताः विशिष्टाः विलक्षणाः लष्टसंस्थिताः सुन्दरसंस्थानयुक्ताः, अतएव प्रशस्ताः वैडूर्यविमलस्तम्भाः वैडूर्यरत्नमनिर्मलस्तम्भा यत्र तत् सुश्लिष्टविशिष्टलष्टसंस्थितप्रशस्तवैडूर्यविमलस्तम्भम, ततः पदद्वयस्य कर्मधारय इति । तथा 'नानामणिरयणखचियउज्जलबहुसमसुविभत्तभूमिभागे नानामणि कनकरत्नखचितोज्ज्वलवहुसमसुविभक्तभूमिभाग-नानामणिभिः अनेकप्रकारकमणिभिः कनकैः स्वर्णैः रत्नैश्च खचितः युक्तः उज्ज्वल: विशुद्धः बहुसमा अत्यन्तसमः सुविभक्तः कृतसम्यविभागो भूमिभागो यत्र तादृशम्, तथा 'ईहामिगउमभतुरगणरमगरविहगवालगकिन्नररुरुसरभचमरकुंजरवणलय जाव पउमलयमत्तिचित्ते' इहामृगषभतुरगनरमकरविहगव्यालककिन्नररुरुशरभचमरकुजर वनलता यावत् पद्मलता भक्तिचित्रम्तत्र-इहामृगो वृकः वृषभो बलीवदः, तुरगः अश्वः, नरः मनुष्यः, मकरः ग्राहः, विहगः पक्षी, व्यालकः व्यालः--सर्पः स एव व्यालकः, किन्नरः व्यन्तरदेव विशेषः, रुरु-मृगः, शरभः अष्टापदो वन्यजन्तुविशेषः चमरः वन्या गौः, कुञ्जरः-हस्ती वनलतावनोत्पन्नलता यावत्-यावत्पदेन नागलता अशोकलता चम्पकलता चूतलता वासन्ति कालताऽतिमुक्तकलता कुन्दलतानां संग्रहः. तथा-पद्मलता कमलिनी चैषां भक्त्याबनाये गये होगे इस तरह के आश्चर्य देने वाले हैं लष्ट संस्थित-सुन्दर आकार वाले हैं एवं प्रशस्त हैं और विमल -निर्मल है । "णाणामणिरयणखचिय उज्जल बहुसम सुविभत्तभूमिभागे" इस सिद्धायतन का जो भूमिभाग है वह अनेक मणियों से स्वर्णो से और रत्नों से खचित है अतएव वह उज्ज्वल है और अत्यन्तसम है. तथा-"ईहामिग उसमतुरगणरमगरविहगवालग किन्नररुरुसरभचमरकुंजरवणलय जाव पउमलयभत्तिचिते" यहां ईहामृग-वृक-वृषम-बैल, तुरंगअश्व, नर, मनुष्य, मकर-मगर, विहग-पक्षी, व्याल-सर्प, किन्नर-व्यन्तरदेवविशेष, रुरु-मृग, शरभ-अष्टापद, चमर-चमरीगाय कुञ्जर-हाथी, वनलता-वनोत्पन्नवेल, तथा यावत्पद-गृहीत-नाग लता, अशोकलता, चम्पकलता, चूतलता, वासन्ति कीलता, अतिमुक्तकलता, कुन्दलता तथा पद्मજોઈને આશ્ચર્ય પામે તેવા એ સ્તંભેછે. લષ્ટ-સ સ્થિત સુંદર આકાર વાળા છે, તેમજ प्रशस्त छ भने विमल निभय छे. “णाणा मणि खविअ उज्जल बहुसुविभत्त भूमि भागे' આ સિદ્વાયતનનો જે ભૂમિભાગ છે તે અનેક મણિયથી સ્વથી અને રત્નોથી ખચિત છે. એથી are छे भने अत्यंत सम छे. तमन 'ईहामिग उसमतुरगणरमगरविहगवालग किन्नरकर सरभ चमरकुजरवणलयजाव पउमलयभत्तिचित्ते" माही घडामृग ,वृषभ भाई तुरस मश्व, न२ मनुष्य, भ४२ भा२, विस-पक्षी, व्यास-सपन्न२ व्यतरहेपविशेष, મૃગ, શરભ અષ્ટાપદ, ચમાર ચમરી ગાય કુંજર હાથી વનલતા વનોત્પન્ન લતા તથા યાવત્પદ ગૃહીત નાગલતા અશેકલતા ચંપકલતા ચૂતલતા, વાસંતિકી લતા અતિમુકતકલતા કુંદલતા જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્રા
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy