SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका सू. १५ सिद्धायतनकूटवणनम् १०९ क्षेत्रस्थितवैताढ्यपर्वते सिद्धायतनकूटं क्व कस्मिन् भागे खलु प्रज्ञप्तम् ? भगवानाह - 'गोयमा ! पुरत्थिमलवणसमुद्दस्स' हे गौतम पौरस्त्य लवण समुद्रस्य पूर्व दिग्वर्तिलवण समुद्रस्य 'पच्चत्थिमेणं' पश्चिमेन - पश्चिमायां दिशि ' दाहिणइट भरहकूडस्स पुरत्थिमेणं' दक्षिणार्द्धभरतकूटस्य पौरस्त्येन - पूर्वस्यां दिशि 'एत्थ णं जंबूद्दीवे दीवे भारहे वासे वेयड्ढे पव्वए सिद्धाययणकूडे णामं कूडे पण्णत्ते' अत्र खलु जम्बूद्वीपे द्वीपे भारते वर्षे वैताढ्यपर्वते सिद्धायतनकूटं नाम कूटं प्रज्ञप्तम् । तस्य उन्नतत्वादि प्रमाणमाह-'छ सक्को - साई' इत्यादि । तत् सिद्धायतनकूटं 'छ सकोसाई जोयणाई उड्ढं उच्चत्तेणं' सक्रोशानि क्रोशेन सहितानि षट् - षट्संख्यानि योजनानि ऊर्ध्वम् उच्चत्वेन प्रज्ञप्तम् । तथा 'मूले छ सकोसाई जोयणाई विक्खंभेणं' मूले- मूलप्रदेशे सक्रोशानि-क्रोशसहितानि षट् योजनानि विष्कम्भेण विस्तारेण, 'मज्झे देसूणाई पंच जोयणाई विक्खंभेणं' मध्ये - मध्यभागे देशोनानि किञ्चिदेशेन न्यूनानि पञ्च योजनानि विष्कम्भेण, 'उवरि साइरेगाई तिणि जोयणाई विक्खभेणं' उपरि-उर्ध्वभागे सातिरेकाणि - किञ्चिदधिकानि "कहिणं भंते! जंबुद्दीवे दीवे भारहे वासे वेयड्ढपञ्च' इत्यादि । टीकार्थ- गौतम स्वामी ने इस सूत्र द्वारा प्रभु से ऐसा पूछा है - हे भदन्त ! जम्बूद्वीप द्वीप में स्थित जो भरत नाम क्षेत्र है और उस भरतक्षेत्र के बीचमें जो विजयार्ध नाम का पर्वत है सो उस पर्वत पर सिद्धायतन नामक कूट किस भाग में कहा गया है ? इसके उत्तर में प्रभु कहते हैं " गोयमा ! पुर त्थमलवण समुद्दस्स पच्चत्थिमेणं दाहिणद्धमरहकूडस्स पुरत्थमेणं एत्थ णं जंबूद्दीवे दीवे भार हे वासे वेयइढपव्वए सिद्धाययणकूडे णामं कूडे पण्णत्ते " हे गौतम ! पूर्वदिग्वर्तीलवण समूद्र की पश्चिमदिशा में तथा दक्षिणार्ध भरतकूट की पूर्वदिशा में जम्बूद्वीपस्थित भरतक्षेत्र के मध्य में रहे हुए वैताढ्यपर्वत के ऊपर सिद्धायतन कूट कहा गया 1 "छक्कोसाईं जोयणाई उड्ढ उच्चत्तेणं मूले छ सक्कोसाईं जोयणाई विक्खभेणं मज्झे देसूगाई पंचजोयणाई विक्स्त्रभेण उवरि साइरेगाईं तिणि जोयणाईं विक्खंभेणं, मूले देसूणाई बावीसं 'कहिणं भंते ! जंबुद्दीवे दीवे भारहे वासे वेयडूढपञ्चप- इत्यादि सूत्र ||१५|| ટીકાથ’-- ગૌતમે આ સૂત્ર વડે પ્રભુને પ્રશ્ન કર્યો કે હે ભદન્ત ! જ બુદ્વીપ નામક દ્વીપમાં સ્થિત જે ભરત નામક ક્ષેત્ર છે અને તે ભરત ક્ષેત્રનાં મધ્યમાં જે વિજયાધ નામક પત છે અને તે પર્યંત પર જે સિદ્ધ યતન નામક ફૂટ છે તે કયા ભાગમાં આવેલ છે ? આના જવાબમાં પ્રભુ કહે છે 'गोयमा ! पुरस्थिमलवणसमुहस्स पच्चत्थिमेणं दाहिणद्धभरहकूडस्स पुरस्थिमेण एत्थणं जंबुद्दीवे दीवे भारहे वासे वेयड्ढ पवए सिद्धायतनकूडे नाम कूडे पण्णत्ते" हे गौतम! पूर्व हिग्वती सवण समुद्रनी पश्चिमहिशामां तेभन हक्षिणाद्ध भरत ફૂટની પૂર્વ દિશામાં જ બુદ્વીપ સ્થિત ભરત ક્ષેત્રના મધ્યમાં આવેલ બૈતાઢય પર્યંતની उपर सिद्धायतन छूट छे. "छक्कोसाई जोयणाई उड्ढं उच्चतेणं मूले छसक्कोसाइं जोयणाइं चिक्खमेण मज्झे देखूणाई पंच जोयणाई विक्खभेण उवरि साइरेगाई तिष्णि जोयणाई જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy